SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ TIII MSSIBIIIIIIII-III-FIle राज्यभ्रंशेऽपि मोहेऽपि न स्यात् किं क्वचिंदीदृशः। न भग्नपतितो वापि हारो विषधरायते // 23 // तद् मुश्च दुरभिप्रायं प्रसीद भज सौम्यताम् / वैदर्भि! तव भृत्योऽस्मि मा मयि भ्रान्ति मा कृथाः // 24 // इति तस्य वचः श्रुत्वा वैदर्भी दम्भगर्भितम् / प्रत्यभाषत पीयूषकल्लोलकलया गिरा . // 25 // यदि त्वं कुब्जमात्रोऽसि न नलः परमार्थतः / तत् कुतः सूर्यपाकस्ते क्रियतां किश्चिदुत्तरम् // 26 // कृष्णः काणः कुणिः कुष्ठी कुब्जो वा भव नैषध ! / यादृशस्तादृशो वापि मया ज्ञातोऽसि सर्वथा // 27 // एष लब्धोऽसि किं भूम्ना न यासि पुरतो मम / ननु सिंह इवात्र त्वं पतितः खड्गपञ्जरे // 28 // प्रसीद कुरु कारुण्यं किं करोपि कदर्थनाम् ? / पुनः प्रकटमात्मानं तनुष्व निषधेश्वर ! // 29 // इति कलिकलिताभिः प्रेमकर्मीरिताभिविनयविचुलिताभिर्वाग्भिरिन्दीवराक्ष्या: निषधनृपतिरन्तर्भिद्यमानोऽपि भेजे गिरिरिव दृढभावं सिन्धुवेलावयस्यः / / 30 // अविरलकलिकोपक्रीडितबीडितस्य प्रवलितपुनरुत्थप्रीतिनीतिक्रमस्य / मनसि निषधभर्तुर्भाववैचित्र्यरूपं कविभिरपि न सेहे वर्णितुं तत्त्ववृत्त्या // 31 // निर्व्याजमद्भूतमनगलमत्युदारं जानन्नपि प्रणयमात्मनि राजपुत्र्याः / पूर्वापराधपरमत्रपया न सेहे सद्यः स दर्शयितुमात्ममुखं सुमुख्याः // 32 // इति श्रीमाणिक्यदेवमूरिकृते नलायने सप्तमे स्कन्धे चतुर्थः सर्गः॥४॥ ISIRISHI IIFINI
SR No.600422
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherZZZ Unknown
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy