________________ सप्तमे म्कन्धे. सर्गः४ // 165 // दमयन्त्योविवादः॥ II III TIGATIA FII IIMa जजल्प मा चिराद् वाचं माचीकृतविलोचना / मनोहरपदन्यासस्पष्ट प्रणय पूर्वकम् अद्यापि मम भाग्यानि मन्ये सन्ति कियन्न्यपि / यदेतावदपि प्रेम त्वदीयं मयि वत्तते इत्थं गुप्तशरीरोऽपि दूरस्थोऽपि नरेश्वरः / परिज्ञातो मयासि त्वं समाकृष्टश्च वर्तसे // 11 // न संप्रत्यपि सुप्तास्मि न चात्रापि हि तद् वनम् / कुरुष्व गमनोपायं कथं यास्यसि नैषध ! // 12 // अकुलीनां विरूपांना निमियां नाणि नेतसि ! स्वामिन् ! दासीनमात्रेण मामङ्गीकर्तुमर्हसि कुरुष्व नाथ ! कारुण्यं त्यज काठिन्यमीदृशम् / स्फुटीकुरु निजं रूपं मुश्च कुब्जत्वमान्मनः // 14 // क ते मन्मथजिद्रपं! क च कुब्जत्वमीदृशम् ? / क चान्यगृहभृत्यत्वं ? क्क सम्राट शतसेव्यता ? त्वयि प्रकटरूपेऽद्य सनाथो भूभृतां वरः / स्वयमेवेन्द्रसेनोऽपि कर्ता दिग्विजयश्रमम् इयं चरणयोदेव ! प्रणतास्मि त्वदीययोः / प्रसीद पालय स्वामिन ! विषीदन्तमिमं जनम् इति निर्भत्सना पूर्व प्रेमकारुण्यनिर्भरम् / नां समाकर्ण्य जल्पन्ती कुब्जः पुनरभाषत देवि ! कोऽयं महामोहः कोऽहमित्यवधारय / मयि कुब्जे निजे भृत्ये युक्तमुक्तं न हि त्वया . // 19 / / क्क सूर्यः क्व च खद्योतः? क्क मेरुः क्व च मर्षपः?। क शृगालः कशाला ? व पयोधिः क गोष्पदम् // 20 // क कल्पद्रुः क्व किंपाकः ? व लोष्ठः क्व च काञ्चनम् ? / क्व गरुत्मान क्व मशकः ? क्व दुकूलं क्व कम्बलः // 21 // कृ मे दृष्टिविषं रूपं क्व च मूर्तः म्मरो नलः ? / मम तस्य च गजर्षदर्भि ! महदन्तरम् // 22 // त्रिभिर्विशेषकम् IASHITI III II | // 165 //