SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ All AIIATIGATHI ATHI NIHITENA तत्प्रेष्यतामिति च कोशलभर्तुरग्रे विज्ञप्य तं सपदि कञ्चुकिनोऽपि निन्युः // 6 // अपरमपरमस्वरूपधारी वपुरिव चारु निजं नियन्त्रितारिः / अविशदविशदारविन्दनेत्रः प्रमदयिता दयितागृहं स वीरः . // 61 // इति श्रीमाणिक्यदेवसूरिकृते नलायने सप्तमे स्कन्धे तृतीय सर्गः // 3 // . सप्तमे स्कन्धे चतुर्थः सर्गः / रत्नसिंहासनासीनां चलच्चामखी जिताम् / ददर्श सहसा देवी दमयन्तीं प्रियां नलः तां समाकलयन् देवी नलः प्रबलसंभ्रमः / न सेहे सहसा रोद्धं प्रेम पारिप्लवङ्गमम् ददर्श कुब्जमपि तं महाभक्त्या दमस्वसा / स्वयमासनदानादि प्रतिपत्ति वितन्वती आस्तामलमलं देवि ! संभ्रमेण महीयसा / आस्यतामुपविष्टोऽस्मि कच्चिद् गात्रमनामयम् ? दिष्ट्याद्य सुप्रभातं मे यद् दृष्टासि विदर्भजे!। त्वं हि प्राणप्रिया देवि ! नलस्य स्वामिनो मम तस्यापि यदि सा राज्ञः संप्राप्ता तादृशी दशा / कः परेषां वराकाणां तद् दैवं प्रति विक्रमः स्वयि वैदर्भि ! जीवन्त्यां साक्षाद् राजा स जीवति / त्वदीयो महिमा नूनं मनुष्याणामगोचरः श्रुतमेव मया वृत्तं त्वदीयं च सविस्तरम् / यथा त्वमसि निस्तीर्णा दुस्तरं कष्टसागरम् BIHSIA III A IIFI AII ASEANI SENS = = = =F .
SR No.600422
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherZZZ Unknown
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy