Book Title: Nalayanam
Author(s): Manikyadevsuri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 357
________________ सर्वसाधारणत्वेन तस्य विस्मयकारिणः / उवाह महदाश्चर्य ऋतुपर्णस्तथापि हि : // 13 // पार्थिवैः प्रेरितः सर्वैर्निजभक्त्या च शुद्धया / व्यजिज्ञपत् कदाचित् तं भार्गसूरिरधीश्वरम् // 14 // देव ! दिष्टया जगद्भाग्यैक्सुधादानदायिभिः / हत्वा कलितमःस्तोमं त्वमिन्दुरुदितः पुनः . // 15 // समानेष्वपि सर्वेषां त्वत्प्रसादेषु पार्थिव ! / सर्वशेषमिवात्मानं मन्ये सुकृतिनं पुनः रसातलं बलिर्नीतो वामनत्वेऽनुरागिणा / त्वयाहं कुब्जरूपेण विश्वस्योपरि दर्शितः // 17 // दत्से यथा तथा वा त्वं भृत्येभ्यो देव ! गौरवम् / सर्वत्र ललिता वृत्तिरचिन्त्यचरितस्य ते // 18 // * प्रायः प्राकाम्यशक्त्या त्वमित्थं क्रीडसि निर्भरम् / दर्शयन् सर्वभावेषु सर्वत्र त्वमिवात्मनः // 19 // नास्त्येव तव विद्वेषो विरुद्धेष्वपि केषुचित् / स्वतन्त्रतैकपात्रेषु स्ववयस्येषु किं पुनः // 20 // नूनमज्ञानभावेन न दोषः कोऽपि कस्यचित् / स्वामिन्ननुनयत्येष तथापि त्वामयं जनः - // 21 // प्रसीद कुरु वेगेन देव ! दिग्विजयश्रमम् / नृपा विज्ञपयन्ति त्वामहं च त्वत्पुरःसरः // 22 // वहन्तु त्वबलाश्वीयखुरक्षुभितपांशुभिः / अकालफाल्गुनक्रीडाविभ्रमं दिकपुरन्ध्रयः // 23 // सन्तु त्वदर्शनानन्दबाष्पनिष्पन्दवृष्टिभिः / आर्यावर्त्तस्य लोकानां प्रदेशा देवमातृकाः // 24 // इति विज्ञापितस्तेन स्तनयित्नुजिता गिरा / गिरिवद् विदधे धीरं प्रतिशब्द धराधिपः // 25 // अयोध्याधिपते ! सर्वमिदं कर्त्तव्यमेव मे / श्रुतशीलः समागच्छन् केवलं प्रतिपाल्यते // 26 // IIAHIIIIIIdle

Loading...

Page Navigation
1 ... 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398