Book Title: Nalayanam
Author(s): Manikyadevsuri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 356
________________ सप्तमें सप्तमे स्कन्धे षष्ठः सर्गः। स्कन्धे सर्गः६ निजरूपं प्राप्तो नलः॥ // 168 // // 4 // छESI IISFITHIVISIIEI ISSIBRATE ततश्चरणचारेण तत्र त्वरितमागतः / प्रणिपत्य प्रतीहारपदं भेजे विदर्भराद् दमो दमनदान्तौ च बद्धरोमाञ्चकञ्चुकाः / त्रयोऽपि हि कुमारास्तं प्रणम्य परिरेभिरे समागत्य लुठन् भूमौ भीमेनोत्थापितः स्वयम् / ऋतुपर्णनरेन्द्ररतं प्रणणाम कृताञ्जलिः ततो द्रविडचोडादिदेशानां पृथिवीभुजः / मौलिभिनमितोत्तंसर्दूरात्तमुपतस्थिरे सामन्तशतसङ्कीर्ण पौरजानपदाकुलम् / आकीर्णमभवत् सर्व तदङ्गणमुपायनैः दधानश्चारुशृङ्गार गारुत्मतमतन्द्रितः / बभूव भुवनस्यापि नैषधो दृग्विपापहः दधार दमनश्छत्रं दमदान्तौ च चामरे / ऋतुपणों नृपस्तस्य बभूव स्थगिकाधरः अशोभत सभामध्ये स नृपैः परिवारितः। काञ्चनश्रियमातन्वन् मेरुः कल्पद्रुमैरिव दातरि त्रातरि स्वीये पितरि भ्रातरीय वा / तस्मिन् चकमिरे पौराः कत्तुं प्राणैरपि प्रियम् तस्मै वीराय सर्वाङ्गसमर्पणविधित्सया / महीव दमयन्ती च सोच्छ्वासमवहद् वपुः अमिलन् तद्गुणाकृष्टास्तस्य सेवाविधित्सया / दिने दिने दिगन्तेभ्यः स्वागतज्ञा महीभुजः अप्यल्पपरिवारेण तस्य सेवां वितन्वता / परेभ्योऽधिकसन्मानं लेभे कोशलभूभुजा BAISI ASHISHI THISजाल // 7 // // 9 // // 10 // // 11 // // 12 // | // 168 //

Loading...

Page Navigation
1 ... 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398