Book Title: Nalayanam
Author(s): Manikyadevsuri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 360
________________ सप्तम // 52 // प्रातः कुबेरनवमङ्गलयुक् दिनं ते यात्राक्षम मिथुनराशितिथिप्रपन्नम् / इत्थं महागणकदत्तमुहुर्त्तकालः सजीवभूव भुवनैकजयाय वीरः एतत् किमप्यनवमं नवमङ्गलाई यद् निर्ममेऽनुभवसारविधिविधिज्ञः / तस्यार्यकर्णनलिनस्य नलायनस्य स्कन्धः समाप्त इह सप्तमसङ्ख्ययायम् इति श्रीमाणिक्यदेवसूरिकृते नलायने सप्तमे स्कन्धे षष्ठः स्कन्धः॥६॥ समाप्तोऽयं सप्तमः स्कन्धः। सभामध्ये नलस्य आममनम्॥ समें 6 // 17 // // 53 // AIFI ATHI AISITIATRII NIKA अष्टमः स्कन्धः। अष्टम स्कन्धे प्रथमः सर्गः / / श्रूयते स्म ततः सर्वदिक्निकुञ्जोदरम्भरिः / प्रतिध्वनितविन्ध्याद्रिप्रस्थः प्रस्थानडिण्डिमः . तं यात्राभिमुखं वीरं विजयश्रीवधूवरम् / कृतनीराजनं लाजावकीर्ण तुष्टुवुः स्त्रियः ततस्तत्कालमुत्तालतुरङ्गलहरीमये / तस्य सैन्यमहाम्भोधौ निममञ्ज महीतलम् चतुरङ्गचलच्चण्डचमूचरणरेणुना / प्रतापेनेव शूरोऽपि रेणुना पिदधे रविः : // 1 // // 2 // // 170 //

Loading...

Page Navigation
1 ... 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398