SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ सप्तम // 52 // प्रातः कुबेरनवमङ्गलयुक् दिनं ते यात्राक्षम मिथुनराशितिथिप्रपन्नम् / इत्थं महागणकदत्तमुहुर्त्तकालः सजीवभूव भुवनैकजयाय वीरः एतत् किमप्यनवमं नवमङ्गलाई यद् निर्ममेऽनुभवसारविधिविधिज्ञः / तस्यार्यकर्णनलिनस्य नलायनस्य स्कन्धः समाप्त इह सप्तमसङ्ख्ययायम् इति श्रीमाणिक्यदेवसूरिकृते नलायने सप्तमे स्कन्धे षष्ठः स्कन्धः॥६॥ समाप्तोऽयं सप्तमः स्कन्धः। सभामध्ये नलस्य आममनम्॥ समें 6 // 17 // // 53 // AIFI ATHI AISITIATRII NIKA अष्टमः स्कन्धः। अष्टम स्कन्धे प्रथमः सर्गः / / श्रूयते स्म ततः सर्वदिक्निकुञ्जोदरम्भरिः / प्रतिध्वनितविन्ध्याद्रिप्रस्थः प्रस्थानडिण्डिमः . तं यात्राभिमुखं वीरं विजयश्रीवधूवरम् / कृतनीराजनं लाजावकीर्ण तुष्टुवुः स्त्रियः ततस्तत्कालमुत्तालतुरङ्गलहरीमये / तस्य सैन्यमहाम्भोधौ निममञ्ज महीतलम् चतुरङ्गचलच्चण्डचमूचरणरेणुना / प्रतापेनेव शूरोऽपि रेणुना पिदधे रविः : // 1 // // 2 // // 170 //
SR No.600422
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherZZZ Unknown
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy