________________ IIIIII-IIIFIFIIIyle नासीरसीम्नि काकुत्स्थः पृष्टतो भीमनन्दनः / व्योम्नि विद्याधराधीशाः प्रतापः-सर्वतोऽप्यभृत् // 5 // दिव्यास्त्रैकमहायोद्धा पुरापि निषधेश्वरः / किं पुनः सहितः शूरैर्विद्याधरनरेश्वरैः यथा कवचितः सिंहः सपक्षः पन्नगो यथा / यथा वायुसखो वह्विर्यथा ज्येष्ठायुतो रविः // 7 // तथा विद्याधराधीशैरधिष्ठितमहाबलम् / असह्यं मेनिरे वीरं वीरसेनसुतं नृपः // 8 // युग्मम् // | प्रभुः सप्ततिलक्षाणां दक्षिणापथनायकः / यस्य भीमः स्वयं वेत्री स किं जयति दक्षिणाम् ? // 9 // अतः सिंहलभूपालप्रमुखैः सहितो नृपैः / प्रतस्थे पश्चिमा जेतुं स मायामिव संयमी // 10 // सेनानीभिरपि प्रायस्तस्य साध्या महीभुजः / चचाल केवलं देशान् विलोकयितुमेव सः // 11 // न भग्ना नरसम्बन्धा न च्छिन्ना वनराजयः। न पातितानि चैत्यानि न लूनाः सस्यसंपदः // 12 // गोकुलानि न नीतानि ज्वालितानि पुराणि न / मूषितः कोऽपि न क्वापि धृतः कोऽपि न कुत्रचित् / / 13 // तथापि दुर्गदेशस्था बलिनो मानिनोऽपि हि / निःशेषविश्वविख्याताः क्षितिपालाः क्षवारयः // 14 // सुवर्णैर्मणिभिः क्षोमैः कन्याभिस्तुरगैर्गजैः / तैस्तैरनुपमै रम्यैरनुरूपैरुपायनैः // 15 // सानुरोधाः सशङ्काश्च सान्तःपुरपरिच्छदाः। शान्ताः साञ्जलयः सम्यक सविशेष सिषेविरे // 16 // त्रिभिर्विशेषकम् // कुर्वद्भिश्च क्रमोपास्ति तस्य सुनृतवादिनः / सत्संसर्गवशादात्मा कृतार्थस्तैरमन्यत // 17 // जित्वा स पश्चिमां पाप नृपतिर्दिशमुत्तराम् / अतीत्य शैशवावस्थां नरस्तरुणतामिव // 18 // BIIIIIIIIIIIजाल