________________ FIla अष्टमे स्कन्धे सर्गः१ // 17 // नलस्य गङ्गातंटगमनम् // PIEII AISIT ASIATHI ATHI WIFI आकर्ण्य तच्चमूभूरिभेरीभाङ्कारनिःस्खनम् / द्रुतमुत्कर्णतां प्रापुः कर्णप्रावरणा अपि // 19 // . स्कन्धे कुमारमाधाय तत्सेवार्थ समाययौ / न रोमकम्बलश्चक्रे कम्बलस्य परिग्रहम् // 20 // निन्येऽश्वमुखमुख्यानां किन्नराणां न किश्चन / तेभ्यः स एव तद्गीतः प्रीतः प्रत्युत दत्तवान् // 21 // ततः सोऽनुययौ गङ्गां पूर्वसागरगामिनीम् / अभिषेणयितुं पूर्वां पुरस्ताद् विहितामिव // 22 // अन नीतिनिदः सर्वे नृपाश्चम्पाधिपादयः / नलं गुणिवायातं विनयेनोपतरिथरे इति दिग्विजयं कृत्वा पुरन्दरपराक्रमः / आर्यावर्त्तजनं प्रापदार्यावर्तक्रमेण सः // 24 // जय नृपवर ! वीरसेनसूनो ! जय जनरञ्जन ! मन्मथावतार! / जय जय कलिकालकाल ! नित्यं जय जय दुर्जय ! देव देवदत! // 25 // अक्षनिग्रहवशेन लीलया विश्वविश्वविजयं वितन्वतः। द्यूतकार ! तव कौतुकवादा कापि वृत्तिरपरैन गम्यते क्रीडाकुब्जः क्रौञ्चकर्णान्तकारी पुण्यश्लोको नैषधो देवदूतः। भैमीमत वैरसेनिः कलिनः स्तम्भोन्माथी केशिनीदुःखहर्ता . // 27 // श्रेयस्कारी वाजिचित्तैकवेत्ता काकुत्स्थश्रीवर्द्धनो द्यूतकारी / सम्राटमुख्यः सूर्यपाकप्रवीणः कस्याः कीर्नासि पात्रं नल! त्वं . . // 28 // HILAIIIIIIIIIII AIISIO // 171 //