SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ जय जय जय शत्रून् मङ्गलं मङ्गलं ते पुनरपि निजदेशे सुप्रवेशस्तवास्तु / : इति कलकलवृन्दैवन्दिना सूचितोऽभूत् पृथुकटकनिवेशस्तस्य गङ्गातटेषु // 29 // इति श्रीमाणिक्यदेवसूरिकृते नलायने अष्टमे स्कन्धे प्रथमः सर्गः॥१॥ . अष्टमे स्कन्धे द्वितीयः सर्गः। - // 2 // . // 3 // // 4 // तमागतमुपश्रुत्य कृतदिग्विजयं नृपम् / न पुष्करनृपस्यासीत् मनःक्षोभो मनागपि समर्थोऽपि नलस्तस्मिन् न च दण्डमधारयत् / क्व नु संबधबद्धानां प्रहत्तुं प्रगुणाः कराः प्रजिघाय ततो दूतं नलस्तस्मै वचोहरम् / परचित्तमहाकूपे स हि प्रथमसङ्क्रमः स तत्वकलया वाचा सदाचारविदाम्वरः। अभाषत सभासीनमदीनं पुष्करं प्रति दिष्ट्या त्वं वर्द्धसे राजन् ! जयेन विजयेन च / दशदिग्विजयं कृत्वा न च भ्राता समागतः अद्य भूमिभृतः सर्वान् नले कुर्वति किङ्करान् / वीरसेनकुलं कान्त्या जित्वा मेरुमपि स्थितम् सर्वे शिरसि सानन्दं वहन्ति नलशासनम् / अग्रजत्वेन ते पूज्यः स तु राजा विशेषतः तस्मिन्निह समायाते जिगीषौ ज्येष्ठबान्धवे / स्वागताचारवन्ध्यस्त्वं किं मूढ इव तिष्ठसि ? IIII-IIIEIGIIFIFII-IIIHIG // 7 //
SR No.600422
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherZZZ Unknown
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy