Book Title: Nalayanam
Author(s): Manikyadevsuri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 355
________________ IIIEIAHINSEII A एते व्योम्नि स्थगितवपुषो लोकापाला वदन्ति प्रीतश्च त्वां क्षितिप ! भगवानादिशत्येष शंकः।। लोकातीतेऽप्यशिवसमये शीललीलाविशेषैर्दीर्घोत्तीर्ण कनकमिव हि स्वीकुरु स्वं कलत्रम् // 39 // सुरपतिवचनेन निःकलङ्का मम दयितेनि तुतोष भूमिपालः। कलिकृतमिति च प्रियव्यलीकं नृपतिसुतापरिहारजं विषहे॥४०॥ ततः क्लेशप्राप्तप्रियविरहकालासहतया सखीभिर्वेदाश्चरणपतिताभिस्तरलितः / स्वयं बिल्वद्वन्द्वं तदथ विघटय्य क्षितिपतिर्दधौ वेषं कर्कोटकभुजगदत्तं दृढभुजः राजा राजा स खलु विजयी नैषधो नैषधोऽयं दिष्ट्या दिष्ट्या बत जितमहो मङ्गल मङ्गलं नः / इत्यानन्दव्यतिकरजुषां लोककोलाहलेन व्याप्तं सद्यः सकलमभवद् व्याकुलं राजवेश्म / / 42 // .तदनु जय जयेति प्रस्तुतोचारपूर्व सुरभिकुसुमवर्षानन्तरं दत्तहर्षाः / जलमुच इव लक्षा दध्वनुर्दुन्दुभीनां दिवि भुवि च समन्ताद् निर्जराणां नृणां च // 43 // आनन्दाश्रुप्रकररचितस्फारमुक्ताफलौषक्लृप्तातिथ्यः सह गहवरी कोटिभिर्भीमपुत्र्याः भेजे राजा कनकरचितं रत्नवद् भद्रपीठं देवः साक्षादिव सुरगिरेः शृङ्गमम्भोजिनीशः // 44 // भर्तुषं नयनविषयं केशिनी वीक्ष्य रेमे स्वं भर्तारं करतलगतं प्राप्य भैमी मुमोद / क्रोडीचक्रे पितरमचिरादिन्द्रसेनः सजामिनत्वा तस्थौ परिवृतिपरः पार्श्वतो भृत्यवर्गः // 45 // इति श्रीमाणिक्यदेवसूरिकृते नलायने सप्तमे स्कन्धे पञ्चमः सर्गः॥५॥ IASHI ATHI AIIEII II

Loading...

Page Navigation
1 ... 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398