SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ सर्वसाधारणत्वेन तस्य विस्मयकारिणः / उवाह महदाश्चर्य ऋतुपर्णस्तथापि हि : // 13 // पार्थिवैः प्रेरितः सर्वैर्निजभक्त्या च शुद्धया / व्यजिज्ञपत् कदाचित् तं भार्गसूरिरधीश्वरम् // 14 // देव ! दिष्टया जगद्भाग्यैक्सुधादानदायिभिः / हत्वा कलितमःस्तोमं त्वमिन्दुरुदितः पुनः . // 15 // समानेष्वपि सर्वेषां त्वत्प्रसादेषु पार्थिव ! / सर्वशेषमिवात्मानं मन्ये सुकृतिनं पुनः रसातलं बलिर्नीतो वामनत्वेऽनुरागिणा / त्वयाहं कुब्जरूपेण विश्वस्योपरि दर्शितः // 17 // दत्से यथा तथा वा त्वं भृत्येभ्यो देव ! गौरवम् / सर्वत्र ललिता वृत्तिरचिन्त्यचरितस्य ते // 18 // * प्रायः प्राकाम्यशक्त्या त्वमित्थं क्रीडसि निर्भरम् / दर्शयन् सर्वभावेषु सर्वत्र त्वमिवात्मनः // 19 // नास्त्येव तव विद्वेषो विरुद्धेष्वपि केषुचित् / स्वतन्त्रतैकपात्रेषु स्ववयस्येषु किं पुनः // 20 // नूनमज्ञानभावेन न दोषः कोऽपि कस्यचित् / स्वामिन्ननुनयत्येष तथापि त्वामयं जनः - // 21 // प्रसीद कुरु वेगेन देव ! दिग्विजयश्रमम् / नृपा विज्ञपयन्ति त्वामहं च त्वत्पुरःसरः // 22 // वहन्तु त्वबलाश्वीयखुरक्षुभितपांशुभिः / अकालफाल्गुनक्रीडाविभ्रमं दिकपुरन्ध्रयः // 23 // सन्तु त्वदर्शनानन्दबाष्पनिष्पन्दवृष्टिभिः / आर्यावर्त्तस्य लोकानां प्रदेशा देवमातृकाः // 24 // इति विज्ञापितस्तेन स्तनयित्नुजिता गिरा / गिरिवद् विदधे धीरं प्रतिशब्द धराधिपः // 25 // अयोध्याधिपते ! सर्वमिदं कर्त्तव्यमेव मे / श्रुतशीलः समागच्छन् केवलं प्रतिपाल्यते // 26 // IIAHIIIIIIdle
SR No.600422
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherZZZ Unknown
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy