Book Title: Nalayanam
Author(s): Manikyadevsuri
Publisher: ZZZ Unknown
View full book text
________________ IIISHING BIGII II ARIA III - II III A FIle ईदृक् सांशयिक कार्य बाह्योऽप्यारभते कथम् ? / किं पुनर्जगतीमुख्या महात्मानो महाभुजाः // 43 // ममाप्यनुमतं चैतद् वक्तुं कर्तुं च सर्वथा / तथापि तव वात्सल्याद् मत्रोऽयं क्रियते मया // 44 // सूर्यपाकादभिज्ञानात् कुब्जः किल नलः स चेत् / तत्र तत् प्रेक्षतां दूतो नृपतेः शासनादिव // 45 // म वक्ष्यति मृषावादी कृतकामन्त्रणोद्यतः / ऋतुपर्ण सभासीनं राजानमिति यत् किल // 46 // विमुक्तनलशोकाया दमयन्त्याः पितुगिरा / प्रातः स्वयम्वरः सम्यग् भूयोऽपि हि भविष्यति // 47 // इति श्रुत्वा स कुब्जोऽपि धाविष्यति नलो यदि / निपतन्ति प्रियाा हि व्योम्नः पारापता अपि // 48 // एकेन्द्रियोऽपि यां यान्तीमनुधावति पारदः / तामन्वेष्टुं समीहन्ते पक्षौ कर्तुं हि मानवाः // 49 // ततोऽश्वहृदयज्ञत्वाद् दूरदेशान्तरादिह / यद् यायास्यति वेगेन तद् नूनं नल एव सः // 50 // तदनु तमिति मातुर्मन्त्रमाकर्ण्य सम्यक् गलितहृदयदुःखा तत्क्षणं राजपुत्री / अतिकितवादारं चारुषं विशेषात् कुरुबकमिति नाम्ना प्रेषयामास दूतम् साकेताधिपतेनिमन्त्रणमिषादामन्त्रितो नैषधः स्वार्थेनात्र स नैषधेन नृपतिनं समानेष्यते / नामाप्यत्र न च स्वयम्बरविधिर्मिथ्याभियोगावुभौ प्राप्तस्त्वत्र कथं भविष्यति हहा! मार्गश्चरोनिष्फलः // 52 // भव्यं भवं जगति मानवमङ्गलब्धा मा कश्चिदस्तु विरही यदहं तथापि / एवंविधानि कपटानि करोमि मोहादित्यात्मनैव सुचिरं हृदि सा ललन्ज // 53 / / . OFILAIII NIFII AIIII

Page Navigation
1 ... 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398