Book Title: Mohonmulanvadsthanakam
Author(s): Jaysundarvijay, Mahabodhivjay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 42
________________ वादस्थानकम् द्वितीयायां तु १. " पट्टवणं करेइ” ।" [ बृहत्कल्पभाष्य गा० १७९२ चूर्णौ ] निशीथे च - " विसज्जिया य तेणं गमणं चेइहराण कारवणं । जाया व य तप्पभई समणाणं सावगा ते उ ।।१२ [ निशीथभाष्य गा० ५७५६ ] एमेव य सन्नीण वि, जिणाण पडिमासु पढमपट्टवणे । मा परवाई विग्धं, करिज्ज वाई अओ विसइ ।। १७९२ ॥ एमेव य० गाहा -. सावओ कोऽवि पढमं जिणपडिमा पतिट्ठवणं करेति । - चूर्णौ । संज्ञिनः = श्रावकाः केचिद् जिनानां प्रतिमासु प्रथमत: 'पट्ठवणे' त्ति प्रतिष्ठापनं कर्तुकामास्तेषामपि 'एवमेव ' राज्ञ इव श्रद्धावृद्धयादिकं कृतं भवति । - श्रीक्षेमकीर्तिसूरिकृतवृत्तौ । २. मुद्रितनिशीथे तु -. विसज्जिता य तेणं, गमणं घोसावणं सरज्जेसु । साहूण सुहविहारा, जाया पचंतिया देसा ।। ५७५६ ॥ तेण संपइणा रण्णा विसज्जिता, सरज्जाणि गंतुं अमाघातं घोसंति, चेइयघरे य करंति, रहाणे य । अंध-दमिल-कुडक्क मरहट्ठता एते पञ्चतिया, संपतिकालातो आरम्भ सुहविहारा "जाता । संपता साधू भणिया- गच्छह एते पञ्चंतिय विसए, विबोहेंता हिंडह । ततो. साहिं भणियं - एतेण किंचि साधूण कप्पाकप्पं एसणं वा जाणंति, कहं विह रामो ? ।। ५७५६ ।। निशीथभाष्यविशेषचूर्णौ । बृहत्कल्पभाष्येतु -- विसज्जिया य तेणं, गमणं घोसावणं सरज्जेसु । साहू सुहविहारा, जाता पञ्चंतिया देसा ।। ३२८७ ।।

Loading...

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100