Book Title: Mohonmulanvadsthanakam
Author(s): Jaysundarvijay, Mahabodhivjay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
वादस्थानकम् द्वितीयायां तु
१.
" पट्टवणं करेइ” ।" [ बृहत्कल्पभाष्य गा० १७९२ चूर्णौ ]
निशीथे च
-
" विसज्जिया य तेणं गमणं चेइहराण कारवणं । जाया व य तप्पभई समणाणं सावगा ते उ ।।१२ [ निशीथभाष्य गा० ५७५६ ]
एमेव य सन्नीण वि, जिणाण पडिमासु पढमपट्टवणे । मा परवाई विग्धं, करिज्ज वाई अओ विसइ ।। १७९२ ॥
एमेव य० गाहा -. सावओ कोऽवि पढमं जिणपडिमा पतिट्ठवणं करेति । - चूर्णौ । संज्ञिनः = श्रावकाः केचिद् जिनानां प्रतिमासु प्रथमत: 'पट्ठवणे' त्ति प्रतिष्ठापनं कर्तुकामास्तेषामपि 'एवमेव ' राज्ञ इव श्रद्धावृद्धयादिकं कृतं भवति ।
- श्रीक्षेमकीर्तिसूरिकृतवृत्तौ ।
२. मुद्रितनिशीथे तु -.
विसज्जिता य तेणं, गमणं घोसावणं सरज्जेसु ।
साहूण सुहविहारा, जाया पचंतिया देसा ।। ५७५६ ॥
तेण संपइणा रण्णा विसज्जिता, सरज्जाणि गंतुं अमाघातं घोसंति, चेइयघरे य करंति, रहाणे य । अंध-दमिल-कुडक्क मरहट्ठता एते पञ्चतिया, संपतिकालातो आरम्भ सुहविहारा "जाता ।
संपता साधू भणिया- गच्छह एते पञ्चंतिय विसए, विबोहेंता हिंडह ।
ततो. साहिं भणियं - एतेण किंचि साधूण कप्पाकप्पं एसणं वा जाणंति, कहं विह
रामो ? ।। ५७५६ ।।
निशीथभाष्यविशेषचूर्णौ ।
बृहत्कल्पभाष्येतु
--
विसज्जिया य तेणं, गमणं घोसावणं सरज्जेसु ।
साहू सुहविहारा, जाता पञ्चंतिया देसा ।। ३२८७ ।।

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100