________________ चरितम् ] मोडनयरित्र सर्ग सापभी. (411 ) 2 समिति भने अति विगैरेथी प्रत्रया मेटले वैरायने ( रुणद्धि) श: छ भने प्रपंथी ( विनक्ति ) // 29 ते ई स ( न खिन्ते ) मेह पामता नथी. 34. तनोति जनतामध्ये धर्मचर्चा पुनः पुनः / वशेनेन्द्रियग्रामेण क्रीणीते मुक्तिमेव सः॥३५॥ જે ઇદ્રિના સમુદાયને વશ રાખી વારંવાર જનસમાજમાં ધર્મચર્ચા ( तनोति ) साव छ, ते भक्षने 595 ( क्रीणीते ) परी से छे (अर्थात् मास पामे छ ). 34. सम्भूतेऽपि गुरोर्दोषे यः स्तृणाति विरक्तधीः।। स तेनास्तिक्यभावेन पापं मृद्गाति खण्डशः // 36 // रे विरत पु२५ गुरुना होष छतां पण ते हषने ( स्तृणाति) छि ते पुरुष पातानी से प्रभाएनी मास्तिस्ययुद्धिथी पापना ( मृद्गाति ) नाश अरे छ. 36. चोरयत्यङ्गजातं यो विद्वान्कूर्म इव स्वकम् / . प्राथयत्यखिले लोके यशस्तस्य निरन्तरम् // 37 // . आयो रमपोताना गाने (चोरयति) संहाय छ तेम ने शानी पुरुष પોતાની ઇંદ્રિયને વિષયમાંથી સંકોચી લે છે તેનો યશ (કીર્તિ) નિરંતર સમગ્ર विश्वमा ( प्राथयति ) विस्तार पामे छ. 37. न घाटयति यः साधुरनृतं वचनं क्वचित् / विश्वासभाजनं लोकस्तं संमहयति स्तुतम् // 38 // साधु स वयन ( न घाटयति ) यासत नथी ते विश्वासपात्र सने स्तुति २वा योग्य साधुने सोड। ( संमहयति ) ५ने छ. 38. इत्याद्यनेकधा धर्मोपदेशं शिष्येभ्यः श्रावयन्मुनिमतल्लिका 27. P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust