Book Title: Mohan Charitam
Author(s): Damodar Sharma, Ramapati Mishra, Raghuvansh Sharma
Publisher: Jain Granthottejak Parshada

View full book text
Previous | Next

Page 444
________________ (440 ) मोहनचरिते षोडशः सर्गः। [उत्तरભિપ્રાય છે કે, ગ્રંથકાર પોતે આત્માને નિત્ય માને છે માટે ત્રણેય કાલમાં જેમ આત્મા અબાધિત છે તેવી રીતે મહારાજશ્રીની ઊજવેલ કીર્તિ ત્રણેય કાળમાં અબાધિત રીતે સ્થિર થાઓ. 88-89. - ( सोभा सानो मा५ समास. ) इतिश्रीमत्स्मार्तरैक्वविप्रकुलोत्पन्नेन गुर्जरदेशान्तर्गतचारुतर (चरोतर) प्रान्तान्तः पातिरामरसापुर(अलारसा वास्तव्येन संप्रति मोहमय्यां हीराबागदेशीदवाखानेति संस्थाया प्राणाचार्यतयास्थितेन मगनलालात्मज पुरु षोत्तमशास्त्रिणा विरचितं नवमसर्गा____ दारभ्य षोड़शसर्गपर्यन्तं श्रीमो हनचरितस्य गुर्जरभाषा न्तरं समाप्तम् / शार्दूलविक्रिडितम् / जातो यो विमले प्रभाकरकुले ख्यातावसथ्यास्पदे तेन श्रीरघुवंशशर्मविदुषा श्रौतं पथं पुष्यता। टिप्पण्यादिपरिष्कृतिं विदधता मूलेऽनुकूले स्थले ग्रन्थोऽयं नृगिरानुवादसहितः पाठादितः शोधितः॥१॥ P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust

Loading...

Page Navigation
1 ... 442 443 444 445 446 447 448 449 450