________________ (444) मुरजबन्धः। मो ह ना ग वि ना र म्यं मो ह ना ख्य म ना र त म् / तं र नाम व ना य त्वं स्म र ना ग वि ना य क म् // 2 // मोह संघE त हे मोहनाग त्वं रनां निजसंचाराणामवनाय स्वसत्वसंरक्षणाय नागानां लक्षणया नागशब्दो दुर्जनसामान्यपरस्तेन स्वसजातीयदुर्जनानां विनायकमिव शासकम् (लक्षणा पूर्वत्) मोहनाख्य ( मुनि ) मनारतं रम्यं विना रमणीयताशून्यं स्मर शरीरसौन्दर्येणाभिधेयतुल्यत्वेन च निजसहकारिणमिव मत्वा न तत्र तदीयेषु वा रम्यताबुद्धिं कुर्विति भावः / स्मरनागस्य मोहनस्य च सम्बोधनत्वेऽर्थान्तरमपि सम्भवतीति स्वयमनुसंधेयम् P.P.AC.Gunratnasuri M.S. - Jun Gun Aaradhak Trust