Book Title: Mantrakalpa Sangraha tatha Gandhar Jayghoshstotradi
Author(s): Kalyanvijay Gani
Publisher: Mandavala Jain Sangh

View full book text
Previous | Next

Page 57
________________ ५०) मन्त्रकल्प संग्रह १६ दर्शनवन्दनफलचरितम - धन्यास्त एव तव दर्शनवन्दनाभ्या मासादयन्ति निजजन्मफलं मनुष्याः । अस्मादृशैस्तु गुरुदर्शनयोगवन्ध्यैः, कल्याणसिद्धिद, गुरो शरणं किमेष्यम् ।।१६।। परमगुरु पं०श्रीसिद्धिविजयररिस्तुत्यष्टकम् शिखरिणीवृत्तम् धुनानो मूर्छारात्रिबृहिततमः संघमुदयाऽचले वा पट्टे - यः सुकृतकथनाऽऽरम्भसमये । स्थितो भाति स्वीयैदिवसपतिवज्ज्ञान-किरणैः, स रक्ष्यात्पापेभ्यो निखिलजनतां सिद्धिविजयः ॥१॥ निशाम्याऽऽस्यं यस्याखिलजनमनो हारिनयनं. विधुर्दभ्रे यत्नं तदनुकरणं कर्तु मनिशम् गतोऽशक्तो वोच्चैर्गगन शिखरान् मङ क्षु पतित, स वः शमं पुष्यान्मुनिगणगुरुः सिद्धिविजयः ।।२।। सदाचारयेयोऽप्यतिकुलजननिर्मितमहः: सुमाधूनां सेव्योऽपि च कुयतिनां चित्तमदकृत् । सकामो निष्कामोऽप्यसमंवदनो वादितिलकः, सदान-दस्थानं दिशतु भविनां सिद्धिविजयः ।।३।। ध्रुवं येनाऽदाहि ज्वलिततरसद्धयानशिखिना, द्रुत कामक्रोधोल्बरणमदविपल्लोभप्रभृति । न चेदभ्रव्याजाद्वियदुपलसेद्ध मपटलैः, स वो नीयान्मुक्त र्गहनसरणि सिद्धिविजयः ।।४।। सूधासाम्यं धत्ते विहितविबूधाऽऽनन्दनिकरं, वचः प्राप्त यस्याऽखिलतनुजुषामक्षाविषयम्।। विनाश्याऽघ सर्वं गतमृति ददन्निर्जरपदं, जगबंधुर्दिश्यात् स सुकृतभरं सिद्धिविजयः ।।५।। तपःपार्दीप्ते विहितकुमुदानन्दविशरे, प्रतापाऽर्के । यस्य प्रसरति जगन्मोहतमसाम् । .

Loading...

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184