Book Title: Mantrakalpa Sangraha tatha Gandhar Jayghoshstotradi
Author(s): Kalyanvijay Gani
Publisher: Mandavala Jain Sangh
View full book text
________________
श्री पदमावत्यष्टकम्
[१२३
. द्रां द्रीं क्लों ब्लू" समेतैर्भुवनवशकरीक्षोभिणी .......
आँ इंपद्महस्ते कुरुघटने रक्ष मां देविपद्म ॥५।। - चञ्च०- हे देवि मां रक्षेति सम्बन्ध: । किं भूते ? चञ्चत्काञ्चीकलापे मनोज्ञमेखलासमूहे, पुनः किं भूते ? स्तन० स्तनतंटे विलुठन्ती तारा 'उज्वलाहारावली यस्यास्तत्संबोधने हे स्तन० । पुनः किं भूते ? प्रोत्फु०प्रोत्फुल्लद्भि विकसद्भिः पारिजातमकुसुममजरोभिः देव.... क्षपुष्पस्रग्भिः पूज्यो पादौ यस्यास्तत्संबोधने हे प्रोत्फु० । पुन: कि भूता त्वं क्षोभिणी लोक्यवश्यकरी चालयन्ती अङ्ग मोहयन्ती द्रावयन्ती तर्पयन्ती.। पुनः किं भूते ? ? द्रां द्री क्ली ब्लू समेतैः एतावत्येतानि बीजाक्षराणि भावना क्लों प्ली' नामभि. तस्य बाह्य षु कोणेषु द्राँ द्रो क्लो ब्लू सः दातव्यं । अथवा द्वितीय प्रकारं आग्नेयमडले एकानामगभिनस्य लक्षाकाणेषुरेफस्वस्तिका ज्वाला दातव्या । बहिः षोडश स्वरैप्टनीयं बहिरष्टदलेषु कामिनी रजनी स्वाहा । ॐ ह्रां प्राँ' को क्षी त्री क्ली ब्लू द्रा द्रो देवदत्ताभगं द्रावय २ ममवश्यमानय २ पद्मावती प्राज्ञापयति स्वाहा । • अस्या वामपादपांशुाह्या पुष्य कामकरेमासेन दक्षिणे निज करे लिखेत । तस्याः वामकरे पीडयेत् । वश्यं अधुना चले चलचित्ते चपले मातङ्गीरेत मुञ्च मुञ्च स्वाहा । ॐनमो कामदेवाय महानुभवाय कामसिरि असुरि २ स्वाहा । अनेनाभिमंत्रितं पुष्पफलादि यस्य दीयते सा वश्यं । अनेनं वाभिमन्त्रित रक्तकणवीराष्टोत्तरशतंत्रिय अग्रे भ्रामयेत् साक्षरति ॐनमोभगमालिनी भगावहे चल२ सर२ अनेना७ भिमन्त्र्य वामहस्तो स्त्रिया भगस्योपरि दद्या""रति । पूर्वसेवा ८ सहस्राणि जपेत् तद्दशांशेनाशोककुसुमैर्होमः । पुनः किं भूते ? प्रां इं ॐ पद्महस्ते इति नाम बीजाक्षराणि । भावनामाह- कारनामगभितस्य बाह्य क्षकारं दातव्यं बाह्य वकारष्टय तत्बाह्य षोडशस्वरैष्टय बाह्य षोडशदलेषु क्षां ग ई वा रं काँ आँ खाँ लाँ चाँ
Page Navigation
1 ... 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184