Book Title: Mantrakalpa Sangraha tatha Gandhar Jayghoshstotradi
Author(s): Kalyanvijay Gani
Publisher: Mandavala Jain Sangh

View full book text
Previous | Next

Page 144
________________ श्री ऋषिमण्डलस्तोत्र देवदेवस्य यच्च तस्य चक्रस्य या विभा । तयाछादितसर्वाङ्ग मामां हिंसन्तु गोनसा ||३१|| देवदेवस्य यच्च तस्य चक्रस्य या विभा । तयाछादितसर्वाङ्ग मामां हिंसन्तु वृश्चिकाः ||३२|| देवदेवस्य यच्च तस्य चक्रस्य या विभा । तयाछादितसर्वाङ्ग मामां हित्तु काकिनी ||३३|| देवदेवस्य यच्चक्रं तस्य चक्रस्य या विभा । तयाच्छादितसर्वा गं. मामां हिंसत्त डाकिनी ||३४|| देवदेवस्य यच्चक्र तस्य चक्रस्य या विभा । तयाच्छादित सर्वागं मामां हिंसत्तु याकिनी ||३५|| ' देवदेवस्य यच्चक्रं तस्य चक्रस्य या विभा । तयछादितसर्वाङ्ग मांमां हिंसत्त राकिनी || ३६ || देवदेवस्य यच्चक्र तस्य चक्रस्य या विभा । तनाछादितसर्वाङ्ग मांमां हिंसत्तु लाकिनी ॥ ३७ ॥ २ देवदेवस्य यच्चक्र तस्यु चक्रस्य या विभा । तयाछादितसर्वाङ्ग मांमां हिंसन्त शाकिनी ||३८|| देवदेवस्य यच्चक्र तस्य चक्रस्य या विभा । तयाछादितसर्वाङ्ग ं मांमां हिंसत्त, हाकिनी ||३६|| देवदेवस्य यच्च तस्य चक्रस्य या विभा । तयाछादितसर्वाङ्ग मांमां हिंसत्तु राक्षसाः ||४०|| देवदेवस्य यच्चक्रं तस्य चक्रस्य या विभा । तयाछादितसर्वाङ्ग मांमां हिंसत्त भेषजा ||४१ || 6 १ देव० पाकिनी ॥ देव० २ देव० भाकनि देव० योगनी [ १३७ देवदेवस्य यच्च तस्य चक्रस्य या विभा । 5 तयाच्छादितसर्वाङ्ग मांमां हिंसत्त व्यंतरा ॥ ४२ ॥ देवदेवस्य यच्चक्रं तस्य चक्रस्य या विभा । तयाछादितसर्वाङ्ग मांमां हिंसन्त देवताः ||४३|| ܘ 5

Loading...

Page Navigation
1 ... 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184