Book Title: Mantrakalpa Sangraha tatha Gandhar Jayghoshstotradi
Author(s): Kalyanvijay Gani
Publisher: Mandavala Jain Sangh

View full book text
Previous | Next

Page 167
________________ १६० मन्त्रकल्प संग्रह मोमश्चकारविशदारमयाऽत्फदार नाभेयबिबरुचिरं जिनमंदिरं प्राक् । संघेन संप्रति तदुद्धियत स्म यत्र श्रीमानसोविजयते दशैलराजः ।।२२।। श्रीमच्चुलुक्यकुलचंन्द्रकुमारपाल निर्मापितं सुकृतिनां कृतनेत्रशैत्यं । श्रीवीरचैत्यमवत सति यस्य शीर्ष श्रीमान सोविजयत बु दशैलराजः ॥२३ । यत्रौरियासकपुरे प्रभुराचिरेयः श्रीसंघनिर्मितनवीनविहारसंस्ठः। सम्यग्दृशां प्रमदसंपदमादधाति . श्रीमानसोविजयतब दशैलराजः ।।२४। यत्राबुदाख्यभुजगस्तलसंस्ठितः षण्मासात्यये चलति .ते नगिरे प्रकम्पः दैत्येषु तन शिखराणि न कारितानि श्रीमानसोविजयत दशैलराजः ।।२५।। यत्रांबिका प्रणतवांठित कल्पवल्ली . क्षेत्राधिपश्चशमयत्फपसम्रवर्ग । संघस्य तीर्थन मनार्थमुपागतस्य श्रीमानसोविजयत बुंदशैलराजः ।।२६।। एवं श्रीवरसोमसुन्दरगुणं यः श्रीयुगादिप्रभु ___ध्यायन् जल्पति कल्पमबुंदगिरे पुण्यराजन्मतिः । । हर्षोत्कर्षवशप्ररूढपुलकः स्ठानस्ठितोप्पश्नुत धन्योसो परमार्थनः प्रतिकलं तत्तीर्थ यात्राफलं । २७।। (श्री अर्बुदाचलकल्पः)

Loading...

Page Navigation
1 ... 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184