Book Title: Mantrakalpa Sangraha tatha Gandhar Jayghoshstotradi
Author(s): Kalyanvijay Gani
Publisher: Mandavala Jain Sangh

View full book text
Previous | Next

Page 166
________________ श्री अर्बुदाचल कल्पः [१५६ श्रीनेमिमंदिरमिदं वसुदंतिभानु बर्षे कषोपलमयप्रतिमाभिराम । श्रीवस्र पालसचिवस्तन्ते स्म यत्र श्रीमानसोविजयते दशैलराजः ।।१५।। चैत्यऽत्र लरिणगवसत्यभिधान के त्रि पंचाशता समधिकद्रविरणस्यलौः । कोटीविवेच सचिव स्त्रिगुणाश्चतस्रः श्रीमानसोविजयतेर्बु दशैलराजः ।। १६।। यत्रोत्तरेण यदुपुगवचेत्यमंबा प्रद्य म्नशांबरघा नेम्यिवतारतोनि । पश्यनजनः स्मरतिरैवतपर्वतस्य श्रीमानसोविजयतेव॒ दशैलराजः ।। १५ । यस्याऽनुचंत्यमवलोक्यजिनौकसां द्वि पचाशतं गुरुतरप्रतिमान्वितानां । नंदीश्वरादऽतिशयं प्रवदंति मंतः . श्रीमानसोविजयतेर्बुदर्शलराजः । १८॥ चैत्यानि यत्रा भगवच्चरितोविचित्र: संगीतकर्नरसुरासुरमूतिभिश्च । सन्सूत्रधारघटितैरमयन्ति चेतः श्रीमानसोविजयतेबदशैलराजः ।।१६।। . मैनाकमेतदनुजं कुलिशात्समुद्रः ___ संरक्षति स्म खलु येन पुनः समुद्रो। त्रातौ भवात्सविमल स च वस्र पालः श्रीमानसोविजयतेबु दर्शलराजः ।।२०।। नागाश्चविश्वमये जिनचैत्यमाद्य यत्रोद्ध त महणसिहजलल्लनाम्ना । श्रीचंमसिंहस्र तपीव्वडकेन चान्यत् । श्रीमानसोविजयत दशैलराजः ।।२१।।

Loading...

Page Navigation
1 ... 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184