Book Title: Mantrakalpa Sangraha tatha Gandhar Jayghoshstotradi
Author(s): Kalyanvijay Gani
Publisher: Mandavala Jain Sangh
View full book text
________________
श्री अर्बुदाचलकल्प:
__
[१५७
श्री अर्बुद चलकल्पः
: ।।२।।
भक्तिप्रणम्रसुरराजसमाजमौलि
मंदारदाममकरन्दकृताभिषेक । पादारविंदमभिवंद्यदुमादिभर्तुः
श्रीमन्तमबुंदगिरि प्रयतः स्तवीमि ।।१।। • यः स्वीकृताचलपचितमहेश्वरेण
कामान्तकेनगणनाथनिषेवितेन । शोभां बिभत्तिपरमां वृषभध्वजेन ।
___ श्रीमानसोविजयतेबु‘दशैलराजः ॥२॥ यः संततं परिगतो बहुवाहीनीभि
ननिाक्षमाधरनिषेवितपादमूलः । राजत्वमद्रिषु बित्ति गिरीद्रसूनुः
... श्रीमानसोविजयतेबु दशैलराजः ॥३।। आदिप्रभुप्रभतयो यदपत्यकायां
. कासह्रदादिषु पुरेषु जिनाधिनाथाः । प्रीति दृष्टिममृतांजनवज्जनस्य
श्रीमानसोविजयतेर्बुदशैलराजः ।।४।। श्रीमांतरं नृपतिजसुतां विवोढु
पद्याद्वियुग दश निशि प्रहरद्वयेन । योगाव्यधत्त निजमंत्रबलेन यत्र - श्रीमानसोविजयतेर्बु दशैलराजः ।।५।। मन्येतदस्तिभुवने न खनी न वृक्षो
नो वल्लरी न कुसुमं न फलं न कंदः । यदृश्यतेऽद्भ तपदार्थनिधौ न यत्र
__ श्रीमानसोविजयते दशैलराजः ।।६।। यत्त गशृगमबलंब्यरवेरथस्य
रथ्या नभस्यऽनवलंबविहारखिन्ना। मध्यंदिने किमपिविश्रममाप्नुवंति
श्रीमान सोविजयतेर्बु दर्शलराजः ।।७।।
Page Navigation
1 ... 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184