Book Title: Mantrakalpa Sangraha tatha Gandhar Jayghoshstotradi
Author(s): Kalyanvijay Gani
Publisher: Mandavala Jain Sangh
View full book text
________________
१५८ |
मन्त्रकल्प संग्रह
रम्यं यदीयशिखरं सुखमावसंति
नके च गौग्गलिक राष्ट्रिकतापसाद्याः
ग्रामाद्विषाद्विषदधूस्परमाभिरामाः ।
श्रीमान सोविजयते दशैलराजः ||८||
सौधेषु तुरंग शिखरांगण संगतेषु
यत्रांतर प्रसृमरे रुडुदी प्रदीपः ।
दीपोत्सव : स्फुरति नित्यमधित्पकायां
श्रीमान सोविजयतेर्बु दशैलराजः || ||
नागेंद्र चन्द्र प्रमुखैः प्रथितप्रतिष्टः
श्रीनाभिसंभवजिनाधिपतिर्यदीयं
सौवर्ण मौलिखि मौलिमलंकरोति
श्रीमानसो विजयत' दशैलराजः ॥ १० ॥
प्राग्वाटवंशमुकुटं विमलाहमंत्री
नाभेयचैत्य मरुसलमूलिखिवं ।
आधत्त यत्र वसुदिग्गज दिगू १०८८ मितेऽब्दे
श्रीमानसोविजयते' बु दशैलराजः || ११||
अम्बां प्रसाद्यविमलः किल गौमुखस्य
संवीक्ष्य मूत्तिमुपचंपकमात्तभूमि । .
तीर्थन्यवीविशत यत्रनगेऽपतृष्णः
श्रीमानसो विजयते' बु' दर्शलराजः ।। १२ ।। अग्र े युगादिजिनसद्मनि शिल्पिनैक
रात्र ेण यत्र घटितोऽश्ममयत्र रंगः ।
रंग तरंगयति संततमंत रंग
श्रीमान सोविजयते' र्बु' दशैलराजः || १३ ||
स्नात्रोत्सवं प्रथमतीर्थकरस्य जन्म
कल्याणके बहुदिगागतभव्यलोकाः ।
तन्वंति यत्र दिविजा इव मेरुशैले
श्रीमानसो विजयते' 'दशैलराजः || १४ ||
Page Navigation
1 ... 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184