Book Title: Mantrakalpa Sangraha tatha Gandhar Jayghoshstotradi
Author(s): Kalyanvijay Gani
Publisher: Mandavala Jain Sangh

View full book text
Previous | Next

Page 165
________________ १५८ | मन्त्रकल्प संग्रह रम्यं यदीयशिखरं सुखमावसंति नके च गौग्गलिक राष्ट्रिकतापसाद्याः ग्रामाद्विषाद्विषदधूस्परमाभिरामाः । श्रीमान सोविजयते दशैलराजः ||८|| सौधेषु तुरंग शिखरांगण संगतेषु यत्रांतर प्रसृमरे रुडुदी प्रदीपः । दीपोत्सव : स्फुरति नित्यमधित्पकायां श्रीमान सोविजयतेर्बु दशैलराजः || || नागेंद्र चन्द्र प्रमुखैः प्रथितप्रतिष्टः श्रीनाभिसंभवजिनाधिपतिर्यदीयं सौवर्ण मौलिखि मौलिमलंकरोति श्रीमानसो विजयत' दशैलराजः ॥ १० ॥ प्राग्वाटवंशमुकुटं विमलाहमंत्री नाभेयचैत्य मरुसलमूलिखिवं । आधत्त यत्र वसुदिग्गज दिगू १०८८ मितेऽब्दे श्रीमानसोविजयते' बु दशैलराजः || ११|| अम्बां प्रसाद्यविमलः किल गौमुखस्य संवीक्ष्य मूत्तिमुपचंपकमात्तभूमि । . तीर्थन्यवीविशत यत्रनगेऽपतृष्णः श्रीमानसो विजयते' बु' दर्शलराजः ।। १२ ।। अग्र े युगादिजिनसद्मनि शिल्पिनैक रात्र ेण यत्र घटितोऽश्ममयत्र रंगः । रंग तरंगयति संततमंत रंग श्रीमान सोविजयते' र्बु' दशैलराजः || १३ || स्नात्रोत्सवं प्रथमतीर्थकरस्य जन्म कल्याणके बहुदिगागतभव्यलोकाः । तन्वंति यत्र दिविजा इव मेरुशैले श्रीमानसो विजयते' 'दशैलराजः || १४ ||

Loading...

Page Navigation
1 ... 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184