Book Title: Mantrakalpa Sangraha tatha Gandhar Jayghoshstotradi
Author(s): Kalyanvijay Gani
Publisher: Mandavala Jain Sangh

View full book text
Previous | Next

Page 162
________________ होमविधिः [१५५ अभ्यरिसरणं कणिठे, मोएकत्थे कुणह दाहिणकरे । ___ इयरेण य वसिकरणं, पुव्वुत्तकमेण पुण जावं ।।६६।। पुरय सुहंतऊणं वामानाडोउ तह य सुहकम्मे । विवरीयमसुहकमे थंभे कुभं च पीयं च ।।६७।। किन्हे मरणं पीएण थंभण तह सिएण सुहकम । . रत्ते वस्साइही धूमे उच्चाडणं जाण ।६८।। क्षों स्त्रीसि हिमाया मज्झो नामं च साहयस्सेव । . पुहवीमंडलतत्तो दिसि विदिसाउय जरलं ।।६।। वं ह्रां पं व तत्ते अठसु कोठेसु बाहि मंतजुयं । ___ मायावेढिपति उण निरुद्धकोंकारअंतमि ।।७०।। पणवं मायापत्तिगिरे य जेण कियं कारियं अहवा।। तं संव्वं तत्थेव य, सिग्धं सिग्ध चिय पडेउ ।।७१।। कुकुमगोरोयणया, भुज्जे थाले य लिहह जंतमिणं । किय-कारियं व दोसं, बद्ध पीयं व नासेइ ।।७२।। नामं कयारमझो, बाहि वेढह कमलवरयू च । . सोलसकलाउ बाहिं, पुहवीसंपुड तहा काउ।।७३।। पणवं मायापत्तिगिरा य महविज्ज अमुकमुहथंभं । .. कुरुकुरुन मो य अन्ते पीयदव्वेहिं लिहिऊण ।।७४।। संपूडयं काऊण, पीयपुफ्फेहिं पइ उनिउणं । . वामचलणंमि हणिउ, मुहथभं कुणइ लोयाण ।।७५।। इय देविंदमुणिद-सूरिपज्जुन्नचलणभसलेण । .... .. बुहदेव भद्दगणिणा, पत्तिगिरिसारो समुद्धरिउ ।। ७६।। ( इति श्रीप्रत्यंगिराकल्पो मंत्रोद्धारसहितः समाप्तः ) ।।ॐ ह्रां ह्रीं ह्रह ह्रौं ह्रः ॐ ह्री नमः कृष्णवाससे क्ष्मौं शतसहस्रलक्षकोटि सीहवाहते हैं सहस्रवदने मे महाबले, ह्यौ अपराजिते, ह्रीं प्रत्यंगिरे ह्म परसेन्यनिर्नाशिनि ह्रीं परकर्मविध्वंसिनि मः पर मंत्रोच्छेदिनि यः सर्वसत्र च्चाटिनि झौं सर्वभूतदमनि व सर्वदेवान् बंधय २ हूं फट सर्वविघ्नान छिदय २ यः सर्वानान्

Loading...

Page Navigation
1 ... 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184