Book Title: Mantrakalpa Sangraha tatha Gandhar Jayghoshstotradi
Author(s): Kalyanvijay Gani
Publisher: Mandavala Jain Sangh

View full book text
Previous | Next

Page 148
________________ श्री ऋषभमण्डलस्तोत्र ___प्राप्ता नितिमक्षयामतितरामंतातिगामादिगां ___ यक्ष्ये तान् वृषभादिकान् जिनवरान्वीरावसानानहम् ।।१।। ह्री ऋषभादिवर्द्ध मानांतास्तोर्थकराः परमदेवा अत्रावतरत् संवौषट् अनेन कणिकामध्ये पुष्पांजलि प्रयुज्याह्वयेत् इति आह्वान ह्रीं ऋषभादिवर्द्ध मानांतास्तीर्थ कराः परमदेवा अत्र मम सन्निहिता भवत बषट् अनेनसन्निधापन। . अथ पूजाकर्पू रपंकजपरागसुगन्धशीत राकाशशांकविमले: सलिलैहलोधैः । सन्मित्रतामुपगत मधुरैर्लघिष्ठद्विद्वादशप्रमजिनांह्रियुगं महामि ।।१।। (ॐह्रीऋषभादिवर्द्ध मानांतास्तीर्थंकराः परमदेवेभ्योजलं) काश्मीरपूरघनसारगतोद्यभाव बाह्यांतरंगपरितापहरैः पवित्र । श्रीचंदनोत्कटरसः सुरसैः सुभ तयाद्विद्वादशप्रमजिनांह्रियुगं महामि।।२।। - (ॐहींमित्यादिगधं ) .. माधुर्यगन्धनिवहान्वितदिव्यदे हैः कुदेदुमागरकफोज्वलचारुशोभैः । शाल्यक्षत: सुभगपात्रगतै रखण्डैद्विद्वादशप्रमजिनांह्रियुगं महामि ।।३।। . . (ॐह्रीमित्यादि अक्षतं ) . __मंदारकुदकमलान्वितपारिजात । . . जातोकदंबवरशोलिकसत्प्रसूनैः । गन्धागत भ्रमरजातरवप्रशस्त. . द्विद्वादशप्रमजिनांह्रियुगं महामि ।।४।। (होमित्यादि पुष्पं ) नानारसैजिनरवैरिव चारुरूपैः __ श्रीकामदेवनिबहैरिव भक्ष्यजातैः। सद्व्यंजनैः स्वरकरैरिव लक्षणोघे द्विद्वादशप्रमजिनांह्रियुगं महामि ।।५।। (ह्रोमित्यादिनैवेद्य) दीपव्रजैरमलकोलकलापसारै निर्धू मतामुपगतैः सरलं ज्वलद्भिः ।

Loading...

Page Navigation
1 ... 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184