Book Title: Mantrakalpa Sangraha tatha Gandhar Jayghoshstotradi
Author(s): Kalyanvijay Gani
Publisher: Mandavala Jain Sangh

View full book text
Previous | Next

Page 154
________________ मायाबीजाक्षरस्तोत्रम् [१४७ यः श्यामलं कज्जलमेचकामं, त्वां वीक्षते चातक धूमधूम्र। विपक्षपक्षः खलु तस्य वाता,-हताभ्रवद्यात्यचिरेण नाशम् ।।७।। आधारकंदोद्भवतन्तुसूक्ष्म .. लक्षोन्मिषद्ब्रह्मसरोजवासम् । यो ध्यायति त्वां स्रवदिन्दुबिंबाऽमृतं स च स्यात्कविसार्वभौमः ।। षट दर्शनोस्वस्वमतावलेपात्, सदैव तत्त्वन्मय बीजमेव । ध्यात्वा त्वदाराधनवैभवेन, भवेदजेयः परवादिवृन्दैः ।।६।। कि मंत्रतंत्रविविधागमोक्त र्दु:साध्यसंशीतिफलाल्पलाभैः । सुसेव्य सद्यःफलचिन्तितार्थाधिकप्रदश्चेतसि चेत्त्वमेकः ।।१०।। चोरारिमारिग्रहरोगलूता-भूतादिदोषा बधबंधनोत्याः । भियः प्रभावात्तव दूरमेव नश्यन्ति पारींद्ररवादिवेभाः ।।११।। प्राप्नोत्यपुत्रः सुतमर्थहीनः, श्रीदायते पत्तिरपीशतीह । दुःखी सुखी चाऽथभवेन्न किं वा, त्वद्र पचिन्तामणिचिन्तनेन । १२ । पुष्पादिजापामृतहोमपूजा-क्रियाधिकारः सकलोऽस्तु दूरे। यः वे वलं ध्यायति बीजमेव, सौभाग्यलक्ष्मीर्वृणुते स्वयं तम ।।१३।। त्वत्तोपि लोकाः सुकृतार्थकाम-मोक्षान् पुमर्थांश्चतुरो लभन्ते । यास्यन्ति याता अथ यान्ति ये च, श्रेयः पदं त्वन्महिमालवः सः ।१४। विधाय यः प्राक्प्रणवं नमोन्ते, मध्ये च बीजं ननु जंजपीति । तस्यैकवर्णा वितनोत्यऽवंध्यां कामार्जुनीकामितमेव विद्याम् ।।१५।। मालामिमां स्तुतिमयों सगुणां त्रिलोकी बीजस्ये यः स्बहृदयेकुरुते त्रिसंध्यम् । अंकेऽष्ट सिद्धिरवशाल्लुठतीह तस्य, नित्यं महोदयपदं लभते क्रमात्सः ।।१६।। ( इति श्री मायावीजाक्षरस्तोत्रम् )

Loading...

Page Navigation
1 ... 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184