Book Title: Mantrakalpa Sangraha tatha Gandhar Jayghoshstotradi
Author(s): Kalyanvijay Gani
Publisher: Mandavala Jain Sangh
View full book text
________________
१४४]
मन्त्रकल्प सग्रह
मधुघृताभ्यां सह होमयेत हस्तप्रमाणेत्रिकोणोहोमयेत कडे अश्वत्थबदरी पलासानां समिद्भिः । अथ अंगन्यासः । संप्रदाय: एकारोललाटे । क्लीकारोलिंगाग्रे मोंकारोहृदये वस्ठापनावेला यां झौंकारस्ठाप्यः उच्चारेणकालेजापाहोमे च ह्रौंकारः समुच्चारणी: । ह्रांह्रींह ह्रौंहः ह्रां ह्रीं ह्र एवं अष्टाक्षराणिअष्टसु लषुन्यसनीयानि यन्त्रोतच्चाग्रे लिख्यते ॐह्रीं भूरसी० भूमिसु दिकुरु कुरु स्वाहाः (भूमिश्चद्विमन्त्रः), ॐ ह्रींवां नमोअरिहंताणं । अशुचि: मिस्वाहाआत्मशुद्ध मन्त्र । ॐवदवद वागवादिनों हांहदययनमः । ॐबदवद वाग्वादिनीही शिरसिनमः ॐवदवद वाग ह. शिखायैनमः ॐवदवदवाग्वादिनी ह्रोव बचायेनम: उवदवद वाग वादिनी ही शिरसिनमः ॐवदंवद वाग वादिनी ह्रः अस्त्राय फुट ऐपंचांगेषु सकलीकरण कार्य अमृते अमृतोद्भवेअमृत वर्षाणि अमृतवादिनिअमृत श्रावयश्राव य संसं क्लीं क्ली क्ल द्रांद्रो द्रावयद्रावयस्वाहा । अमतस्नानमंत्रः। ॐ ह्रीं महापद्मा यसोर्योगपीठाय नमः। योगपीठस्थापन मंत्र । ॐअमले विम- सर्वज्ञ - विभावरिभागीअरिद्ध लद्धयुष्माणस्वाहाः । भारतीप्रतिष्ठामन्त्र । ॐ परस्वत्यैनमः । देवोपूजामन्त्र । ॐवदवदवाग वादिनों नमः । अनेनमंत्रोणप्रागुक्तविधिना जाति का पुष्प १२००० जापोदयः दशांशनहोमश्चकार्यः अवश्यांसिद्धिर्भवति नात्र भ्रांति ।। अभयज्ञानमुद्राक्षमालापुस्तकधारिणी।
त्रिनेत्रापात्त – वाणोडरा--लदुमंडिताः ।।१।। लब्धवाणीप्रसादेनमल्लिषणेनसूरिणा।
रव्यतेभारतीकल्पस्वल्पजापफलप्रद ।।२।। दक्षोजित प्रया मोनीदेवनाराधनोद्यमी।
निर्ममोनिर्मदामंत्री शास्त्रेऽस्मिनोप्रशस्पते ।।६।। पुलिर्नोनन्मगातीरेपर्वतारामसंकुले ।
रम्येकंतप्रदेसोचा--पंकोलाहलोभितो ॥४॥ तत्रास्ठितत्ततस्नानप्रत्फदेवतार्चनं।
ऋर्यान्मंत्रीप्रयोगेणः गुरुणामपि देशत ।।५।।
Page Navigation
1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184