Book Title: Mantrakalpa Sangraha tatha Gandhar Jayghoshstotradi
Author(s): Kalyanvijay Gani
Publisher: Mandavala Jain Sangh
View full book text
________________
१३६]
मन्त्रकल्प संग्रह
• ईश्वरं ब्रह्मणं बुद्ध शुद्ध सिद्धमिव गुरु ।
____ ज्योतीरूपं महादेवं लोकालोकप्रकाशकं ।।१८।। प्रहंदाख्यः सवर्णान्तः सरेफो बिन्दुमण्डितः।
- तुर्यस्वरसमायुक्तो बहुधानादमालितः ।।१६।। अस्मिन बीजे स्ठिताः सर्वे ऋषभाद्या जिनोत्तमाः । . वर्णनिजैनिजयुक्ता ध्यातव्यास्तत्र संगताः ॥२०॥ ... नादश्चन्द्रसमाकारो बिन्दुर्नीलसमाप्रभः ।
कलारुणसमा सांतः स्वर्णाभः सर्वतोमुखः ।।२१।। . शिरः संलीन ईकारो विलीनो वर्णतः स्मृतः ।
. वर्णानुसारिसलीनं तीर्थकृन्मण्डल स्तुमः . २२ । ऋषभाजितनाथं च संभवभिनंदनं ।
सुमतिं च सुपार्श्व च सीतलं श्रेयसं जिनं ।।२३।। विमलानंतधर्म च शांतिः कुथूर रस्तथा।
नमि वा बर्द्धमानं च हरस्थाने नियोजयेत् ।।२४।। . चन्द्रप्रभपुष्पदंतौ नादस्ठितिसमाश्रितो।
बिन्दुमध्यगतो !मसुव्रतौ जिनसत्तमौ ।२५।। पद्मप्रभवासुपूज्यो कलापदमधिश्रितौ। .
शिरईस्ठितिसंलीनौ पार्श्वमत्री जिनोत्तमी ।।२६।।' एवं तीर्थकराः सर्वे हर:स्थाने नियोजिताः ।
मायाबीजाक्षर प्राप्ता चत वितिरहता । २७।। गतरागद्वेषमोहा! सर्वेऽपायविद्धिताः ।
सर्वदाः सर्वकालेषु ते भवत जिनोत्तमाः ।।२८।। देवदेवस्य यच्चक्रं तस्य चक्रस्य या विभा।
तयाछादितसर्वा गं मामां हिं संत्र पन्नगाः ।।२६।। देवदेवस्य यच्चक्रतस्य चक्रस्य या विभा।
तयाछादितसर्वा गं मामां हिंसत नागिनी ॥३०।।
१ एतानषोडशजिनान् । गांगेयंद्य तिसन्नित्रान् । चिकालनौमि
सद्भक्तया । हराक्षरमधिश्रितान् ॥१॥
Page Navigation
1 ... 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184