Book Title: Mantrakalpa Sangraha tatha Gandhar Jayghoshstotradi
Author(s): Kalyanvijay Gani
Publisher: Mandavala Jain Sangh

View full book text
Previous | Next

Page 136
________________ श्री पद्मावत्यष्टकम् [१२६ धवलचन्द्रकरोज्वले पुनः हां च ह्रीं च हश्च पक्षयश्च ह्वां हवी ह वः पक्षय एते एव बीजं यस्य तत्सम्बोधने हे० । एतेन चक्र सूचितं । तद्यथा--लं बं हु पक्षिनामभितस्य वेष्ट यं बहिः षोडशदलमध्ये अकारादिक्षकारपर्यन्तानि संलिख्य बहिः ठकारेण वेष्ट यं बहिर्वादशदलेषु ह हा हि ही हु हु हे है हो हो हं हः । बहिः हकारद्वयं सम्पुटस्थं बहिः झ्वी क्ष्वी हं सं वेष्टयेत, पुनस्तद्बाह्य एकारद्वयं संपुटस्थं पुनर्बाह्य . मायाबीजं त्रिगुणं वेष्टय मन्त्रमिद एतद्व्यक्ष्यमाण यन्त्रद्वयं । तद्यथा--कां खां गाँ घाँ चों छों ज्व इवीं नमः गरुडध्वजो नाममन्त्रः । करजापसहस्रेण सिद्धिः। क्षिप ॐ स्वाहा नीर २१ वार मभिमन्व्य पाय्यते अजीर्णविषं नाशयति । ह हा हि ही हु हू हे है हो हौ हं हः अनेनोदकमभिमन्त्र्य श्रोत्राणि ताडयेत अभिषेचयेत निविषो भवति कं वह वः । पक्षिवः स्वी हंस: मन्त्रमाराधयेत् । श्वेताक्षतैः श्वेतपुष्पैर्वा श्रीखण्डादिभिः सुगन्धिद्रव्यैः शरावसम्पृटे संलिख्य शान्ति तुष्टि पुष्टिर्भवति एतज्जलपूर्णे घटे क्षिपेत् शीतज्वर दाघज्वरं नाशयति ग्रहपीडानि सर्वे दोष : न प्रभवन्ति दृष्टप्रत्ययमिदं । पुनः किंभूते ? प्रक्षर० प्रक्षरदुग्धपाण्डुरे । ॐकारैः विमुक्तिकार सरहंसः अमृतहंस : कोपं व झः हसः ठः ३ स्वाहा। सर्व विषोंजन 'मन्त्रः । पुनः किं भूते ? व्याल व्या० दंदशूक कल्याणमान्यं कल्याणमन्यि कुशलयुक्तम । कथं सततं निरन्तर केषां पटुतरपठतां भणतां कथ भक्तिपूर्व भक्तिपुरस्सरं न केवल भक्तिपूर्वत्रिसन्ध्यं च किंकर्मतापन्न स्तोत्रं स्तवन, कीदृशं ? दिव्यं प्रधान, पुनः कीदृशं ? पवित्र, अस्यां पार्श्वदेवगणिविरचितायां पद्मावत्यष्टकवृत्तौ यत्किमपि अवद्य पठितं तत्सर्वं सर्वाभिः क्षन्तव्यम देवताभिरपि। .. वषाणां द्वादशभिः, श्शतैगतै रस्युत्तरैरियं वृत्ति; -वैशाखेसूर्यदिने समथिता शुक्लपञ्चभ्यां ॥१॥ अस्याक्षरगणनातः, पञ्चशतानि जातानि । द्वाविंशदक्ष राणि च, सदनुष्टुप् छन्दसां प्रायः ।।२।। .।। इति पद्मावत्यष्टक वृत्तिः संपूर्णा ।।

Loading...

Page Navigation
1 ... 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184