Book Title: Mantrakalpa Sangraha tatha Gandhar Jayghoshstotradi
Author(s): Kalyanvijay Gani
Publisher: Mandavala Jain Sangh
View full book text
________________
१२८ ]
वेष्टक घृष्यमारणगण्डस्थले । पुनः को० श्रां श्र श्रं श्रौं स्मरन्ती, श्रां च श्रीं च श्रं च श्रीं च तानि स्मरन्ती ध्यायन्ती एतेषामक्षराणां यन्त्र दर्शयन्नाहः- कमलक्यूँ नाम गर्भितस्य बाह्य लवयूं वेष्टय, बाह्य' षोडशस्वरान् लिखेत् बद्रिष्टदलेषु चछजटर भसम वर्यू पिडाक्षराणि दातव्यानि बहिरष्टदलेषु ब्रह्माणी १ कुमारी २१ इन्द्राणी ३ माहेश्वरी ४ वाराही ५, ६ चामुण्डा ७, गांधारी ८, ॐकारपूर्वं मन्त्रमालिख्यत तद्बाहौ समलवर्यू हां हं हः आं. क्रों, क्लीं ब्ली ट्रां ट्री पद्मावती श्रां श्रीं श्रीं श्रीं श्रः हूं फटु घी स्वाहा । एषा विद्या अष्टोत्तरसहस्रप्रमाणकरजापेन क्रियमाणेन दशदिनपर्यन्ते सव्र्वकार्याण सिध्यन्ति । पुनः कीदृशे ? मदगज गमने मदनोपलक्षितो गजो मदगजस्तद्वद्गमनं यस्याः सा तस्याः सम्बोधने हेमद साम्प्रतमुपसंहार माहः-
मन्त्रकल्प संग्रह
--
•
दिव्यं स्तोत्रं पवित्रं पटुतरपठतां भक्तिपूर्वं त्रिसन्ध्यम् । लक्ष्मीसौभाग्यरूपं दलितकलिमलं मङ्गलं मङ्गलानाम् ॥ पूज्यं कल्याणमान्यं जनयति सततं पार्श्वनाथप्रसादात् । देवी पद्मावती नः प्रहसितवदना या स्रुतादानवेन्द्रः ॥६॥
ु
दिव्यमिति -- जनयति उत्पादयति, कासी कर्त्री ? इयं देवी पद्मावती, कीदृशी ? प्रहसित० प्रहृष्टानना, कस्मात् ? पार्श्वनाथप्रसादात्, यात्र ताकैर्दानवेन्द्र दैत्यपुरुहूतः किं जनयति ? लक्ष्मीसौभाग्यरूपं लक्ष्मीश्च सौभाग्यञ्च रूपञ्च लक्ष्मी० कीदृशं तत् ? दलित कलिमल निद्दलित पापमलं तथा मङ्गलं जनयति केषाँ ? मङ्गलानां निःश्र ेयसामपि मध्ये विशिष्टं निःश्रेयसं जनयतीत्यर्थः । पुनः कि भूत ? पूज्यं पुनः कि स्बीं त्रों हंसः । चक्रमुद्रयाप्रयुज्भीत । पुनः कथं भूते ? कुवलयैः नीलोत्पलैः कृत्वा कलितः स्वीकृतः उद्दामः स्फारो लीलाप्रबन्धः क्रीडासमूहो यस्याः सा तस्याः सम्बोधने हे कु० ॐ कुवलयहंसः कुसुममन्त्रः पुनः किं भूते ? शशिकर
Page Navigation
1 ... 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184