Book Title: Mantrakalpa Sangraha tatha Gandhar Jayghoshstotradi
Author(s): Kalyanvijay Gani
Publisher: Mandavala Jain Sangh

View full book text
Previous | Next

Page 133
________________ १२६] मन्त्रकल्प संग्रह कोपं वं झसहंसः कुवलयकलितोद्दामलीलाप्रबन्धे । ह्वां ह्रीं ह्रः पक्षिबीजैः शशीकरधवले प्रक्षरत क्षीरगौरे ।। व्यालव्याबद्धजूटे प्रबलबलमहाकालकूटं हरन्ती। हाहा हुंकारनादे कृतकरमुकुलं रक्षा मां देवि पद्म ।७। ... - कोपमेति--हे देवि ! मां रक्ष, पालयेति सम्बन्धः। किं भूत ? कोपं च वं च झं च सहं सेन वर्तते यः स महं सः । अस्य भावना-- ॐ को पं व में हंस: वसहमन्त्रः । ॐ क्षां सा ह्रज्वी बद्धा मोडके ॐ कूरु २ कुलेण उपरि मेरु २ तलिबिम्ब उयहु मन्त्र गरुडाहिवहाहसः पक्षिय ३ कोपं वं हंस हंसः ॐ स्वाहा हंसः पक्षि: वृक्षिमन्त्रः । तथा कि कुवन्ती ? हरन्ती, कं, ? प्रबल प्रोग्रविष हा हा हुँकाररूपो. नादो यस्याः तत्सम्बोधने हे हा. हा हः इति दैत्यनाश । हुंकारशब्देन पर विद्याछेदः । ह्रीं महाकूटमित्यस्य भावनामाह-सं स्वीं ६वां हंसः पक्षि " प्लवय प्लावय २ विषंहर २ स्वाहा। क्षकार नागभितो नंकारं वेष्टय ठकारं वेष्ट य पुनरपि बाह्यवलयमन्यै षोडशस्वरवेष्टय । तद्बाह्यवलये द्वादशदलेषु हहाहिहीहु हू हे है हो हो हं हः दातव्यं । बाह्ये हकारसम्पुटं दातव्य तस्य बाह्यवलयमध्ये वं झ ह सः पूरयेत । वकारद्वय सम्पुटस्थ ॐ नमो भगवति पद्मावति स्वाहा पक्षिाहंसः यः विषं हर २ प्लावय २ विष हर २ स्वाहा । एतन्मन्त्रां निरन्तर कर्णजापेन विषं नाशयति । हकार नामभितस्य बाही हंसः व रत्रयं वेष्टय हा मस्तके हा अष्टाङ्गन्यासः। तथा बाह्य हस ३ इतिवार त्रयं लिखेत । स्वकीय मण्डलं स्थाप्यं यथा ॐ क्षां सां ह क्ष्वी क्ष्वांहंसः विषहरणमन्त्रः हुंकारनामभितं ॐकारसम्घटस्थ वज्राष्टभिन्न वज्र । ॐ कारं लिखेत, वज्रपर्यन्त लकारमालिखेत् सर्वेषामपि अथवा हुंकारनामगभितो तस्य बाह्य ॐकारद्वयं सम्पुटंस्थं तस्य बाह्य स्वरा वेष्टयाः दिशि विदिशि बज्राष्टभिन्न जाने उच्छ

Loading...

Page Navigation
1 ... 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184