Book Title: Mantrakalpa Sangraha tatha Gandhar Jayghoshstotradi
Author(s): Kalyanvijay Gani
Publisher: Mandavala Jain Sangh
View full book text
________________
श्री पद्मावत्यष्टकम्
[ १२५
•
त्रासय २ नाशयर छेदय २ भेदय २ हन २ दह २ पच २ क्षोभय २ पार्श्वचन्द्र प्राज्ञापयति ॐ ह्रीं ह्रीं पद्मावती ग्रागच्छर ह्रीं ह्र स्वाहा । सर्व्वभयरक्षिणी विद्या मन्त्रद्वयमेतदभ्यस्यते ज्वरनाशः हरन्ती नाशयन्ती अस्य भावना । ऐं ह्रीं क्लीं ब्लू आँ क्रीं श्रीं ब्लीं म्लें ज्लें सर्व्वाङ्गसुन्दरी क्षोभि २ क्षोभय २ सर्व्वाङ्ग त्रासय २ ह. फट स्वाहा । एषा विद्या निरन्तर ध्यायमाना दुष्टरोगं नाशयति हर २ इति साधना मायाबीजं नामगर्भितस्य बहिश्चतुद्द लेषु पार्श्वनाथ संख्यि बाह्य हर २ वेष्ट्यं बहिः ह हा हि ही हु हु है है हो हो हहः बहि ककारादि क्षकारपर्यन्ता मातृका लिख्यन्ते बहिर्भुजन पदा दातव्या । एतद्यत्र कुंकुमगोरोचनया भूर्ये संलिख्य कुमारी सूत्रेण वेष्टव्यं निजभुजे धारयेत् स्वजनवल्लभकृत् ।
अपुत्रा लभते पुत्र दिवो जीवितप्रजाः । यन्त्रधारण मात्रेण दुर्भगा सुभगा भवेत् || १ || प्रभवति विषं न भूतं सन्निहितं पिटकभूताश्च । संस्मरणादस्य सदा पापमपि विनाषमुपयाति ॥ २ ॥
हुंकारनाम गर्भितस्य बहिः क्षुकार वेष्ट्य । बाह्यषु षोडषसु दलेषु षोडषस्वरा दातव्या तदुद्बहिः ऐं ह्रां ह्रीं द्रां द्रीं क्लीं क्षः ह्रौं ह्रः ठठः आलिख्य बाह्य दला ॐकार ह्रींकार दातव्यं । एतद्यन्त्रं कुकुमगोरोचनया भूर्ये विलिख्य कुमारीसूत्र गावेष्टयं बाहोवारणीयं सप्र्पविषज्वलनदाघज्वरभूतशाकिनीप्रभृतिरक्षा भवति । हुकारयन्त्रमुच्यते भीमेक महाघोरे ! प्रतीतनादे! प्रह्लादे ! हे पद्म ! हे पद्मासनस्थे ! हे कमलासनसंस्थे ! पुनः किं भूते ? देवेन्द्रवन्द्य इन्दनते इदानी शान्तिक पौष्टिक तुष्टिक यन्त्र विषहरयन्त्रं मन्त्र स प्रपञ्चमाह -
Page Navigation
1 ... 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184