Book Title: Mantrakalpa Sangraha tatha Gandhar Jayghoshstotradi
Author(s): Kalyanvijay Gani
Publisher: Mandavala Jain Sangh
View full book text
________________
मन्त्रकल्प संग्रह
स्वर्ण सोदरसहस्रफणाभिरातपत्रमतुलं तु दधानः ।
योगिभिजिनवरस्मृतिकाले सन्ततं मनसि संस्मरणीयः ।८५ उत्तप्तकनकमरकतविद्रुम घनचन्द्रबिम्ब सच्छायम् ।
____ मायावर्णव्याजाद्यदातपत्रं विभोरुपरि ।।६।। तद्विभया निजदेहं छादितमभितोऽपि सन्ततं ध्यायेत् ।
यः पार्श्वनाथजिनवरपदपङ्कजमधुकरो हि नरः ।।८।। सप्तविधा डाकिन्यः सदस्यवो हस्तिनोऽग्नयः सिंहाः ।
अरयः किरयोभूमीपतयो रक्षोऽधिपतयश्च ।।८८।। भूतप्रेतपिशाचग्रहमुद्गल खेचराः सवेतालाः । ... फणिनोदुर्जननिवहास्तमभिद्रोतु न शक्ताः स्युः ।।६।।
_ ( इति छत्रप्रभाव:) मन्त्राधिराजजिनपतिचरणाम्बुजसेवना सततमेव ।
ज्वरवातसन्निपातश्लेष्माद्याः शममयन्ति गदाः ।।६०॥ शाकिन्यो यक्षिण्यः कूष्माण्डिन्यो जलनिवासिन्यः ।
वनवासिन्योऽथ नभोगामिन्योऽरण्यचारिण्यः ।।११।। रेवत्यः क्षेत्रभवा ग्रामभवाः शैलभवाश्चापि ।
सप्ताक्षतकणनिकराज्झटिती विमुचन्ति देवता एताः ।।१२।। नित्य ध्यान विधानाद्विधिना सिध्यन्ति सिद्धयोऽष्टौ हि ।
___ दहनसमीरणसलिलस्तम्भनमपि चिन्तितः कुरुते ॥६३।। दौर्भाग्योपहतानां सौभाग्यं रोगीनामथारोग्यम्।
वन्ध्यानां सन्ततिमपि मृतवत्सानां सजोवसन्ततिताम् ।।१४।। विजयार्थिनां तु विजयं धनार्थिनामिह महद्विभवम् ।
जायार्थिनान्तु जायां नियोगिनां निजपद नियोगम् ।।१५।। निजदेशभ्रष्टानां भूमिपतीनां स्वभूमि लाभञ्च।
विद्यार्थिनां च विद्या बहुपुत्रान् पुत्रकामानाम् ।।६।। अपद द्विपद चतुष्पद जनपद वशतां वशार्थिनां सततम् ।
अभिजातिजने निधनं स्तम्भनमथ मोहन सुमहत् ।।१७।। ऋद्धि बुद्धि सिद्धि गति वृति संस्मृति जने प्रीतिम् । कोत्ति स्फूर्तिमनोत्ति दत्ते कामासूतोः ध्यानः ।।१८।।
कुलकम् ।।
Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184