________________
श्री उपसर्गहरस्तोत्र
भोगपूर्व साष्टशत जपेन साध्यदोषनिग्रहाय । इदानीं भूतमन्नानन्तरं सर्वविषापहारमाह-विषधरविष निर्नाशं भावनामाह-ॐ क्ल्व्या वं ववं वं वं हां आं क्रों क्षीं ह्रीं क्लीं ब्रू ड्रा ड्री ज्वालामालिनी झंकारिणी मातृदूतिसहित विषं निविषं कुरु २ स्थावरविषं अङ्गजं कृत्रिमं विषं जाठरं योगजं जंगमविषं अपहर २ इमं डंक अमृत न अत्तिसिंचय २ उत्थापय २ दंडेनाक्रम्य विषमविषं ठः ३ ज्वालामालिन्या ज्ञापयति स्वाहा । पुरुषप्रमाणं दडं गृहीत्वा अष्टोत्तरशतमभिमन्त्रयेताडयेत्सान्निध्यात्सर्वसंधिषु कालदष्ट उत्तिष्ठति । ॐ नमो भगवति श्रीघोणे हर २ दर २ घर २ लब्ध २ ज्वर २ सांचस ३ मं २ क्ष २ क्षीं ह्रीं ह्रां ३ ह. भगवति श्रीघोणे यः ३ सः ३ ठः ३ ड:३ र ३ घे ३ झी ३ वीं वरविहंगममा भुजेष नदाखे खरि सोसय ३ गं ३ ठः ३ फुट स्वाहा श्रीघोणसमत्रः ! ॐ नमो भगवति श्रीघोणे हर २ दस २ दर २ सर २ घर २ नव हरसा २ क्षः ठः ह.म्व्य टम्ब्य लव्यू . स्मव्यू म्व्यूं सर्पस्य गति स्तम्भं कुरु कुरु स्वाहा एतन्मन्त्रद्वयंस्मरेस्त्रि. सन्ध्यं सर्पभयं नाशयति । ॐ नमो भगवत श्रीपार्श्वनाथाय पद्मावतोसहिताय हिलि २ मिलि २ चिलि .२ किलि २ ह्रां ह्रीं ह्र ह्रौं ह्रः क्रो ३ या ३ हंसः २ ह्र फुट् स्वाहा। सर्वज्वरनाशनमन्त्रः । ज्वरानन्तरं देवकुलं दर्शयन्नाह, तद्यथा टम्व्य - मल्टया , स्म्ल्य्या नामभितस्य बाह्य प्रत्येकं हम्ल्या वेष्टयेत् बाह्य षोडशस्वरैः पूरयेत तबहिरष्टदलेषु कम्ल्या म्लयं दम्य तम्ल्यू भल्या म्व्यू म्ल्यू व्या, एवं क च ट त क्ष व ध म पिंडाक्षराणि लेख्यानि, बहिरष्टपशेषु ब्रह्माणी, कुमारी, ऐन्द्राणी, माहेश्वरी, वाराही वैष्णवी, चामुण्डा,गणपतयः ॐकारपूर्व नमोन्त लिख्यते तद्बाह्य ट्म्यं यः हाः हाः आं को क्षीं ह्रीं क्लीं ब्लू ड्रो ड्री पार्श्वयक्षिणी मातृ ब्रह्माणीदूतिका