Book Title: Mantrakalpa Sangraha tatha Gandhar Jayghoshstotradi
Author(s): Kalyanvijay Gani
Publisher: Mandavala Jain Sangh
View full book text
________________
श्री पद्मावत्यष्टकम
[११७
वौषट् मध्येषु ह्रींकारं प्रत्येकं लिखेत् एतद्यन्त्रं कुत म मगोरोचनया भूर्यपत्र सलिख्य बाहौ धारणीयम । भूतप्रेतपिशाचशा किती त्रासकं । मायाबीज नामगभितं त्रिधावेष्ट्य सिकितामयीं प्रतिमां कृत्वा लिखेत् ""येन स्नाप्य मदनकण्टकेन विध्वा सवाङ्ग रुतकंण्ट केन लोहशलाकायां हारा बद्ध्वा प्रङ्गारे स्थापयेत् तथा कर्षयति || २ ||
इदानीं प्रहरणमनेक प्रकारं सप्रपञ्चमाहः-कूजस्कोदण्ड काण्डो इमर विधुरितकरघोरोपसर्गम् । दिव्यं वज्रातपत्र प्रगुणमरिण रंगत्कि किणीकारण रम्यम् ।। भास्वद डूर्य दण्डं मदनविजयिनो बिभ्रति पार्श्व भर्तुः । सा देवी पद्महस्ता विघटयतु घनं डामरं मामकिनम् ||३||
कुजदेति:- विघटयतु नाशयतु, किं० डामरं महाविघ्नं का कर्त्री ? पद्मावती देवी, कि भूत विघ्नं ? मामकिनं मदीयं कीदृशी देवी ? पद्महस्ता पद्मकरी, किं कुर्व्वन्ती ? बिभ्रन्तीधारयन्ती, कं ? वज्रातपत्र, कस्य पार्श्व • भतुः पार्श्व
:
,
:
रितदुष्ट रौद्रविघ्नं न केवलं विभ्राणा, किं तद्वजातपत्र कीदृशं ? दिव्यं प्रधानं पुनर्भास्वद्वे डूर्यदण्डं भास्वान्प्रभापुञ्ज सहितो वैडूर्यदण्डो देदीप्यमान रत्नविशेषमेतल्लगुडं कीदृशं ? • प्रगुणवरि० विशिष्टरत्ननिर्मित क्षुद्रघण्टि का राव रमणीयम् । कीदृशस्यपार्श्वभ ? मदनविजयिनः कामजेतुः । भावमाहः- ॐधनु महाधनु 'सर्व्व धनु - देवी पद्मावती सर्वेषां चौरानां दुष्टानां आयुधं बन्ध २ मुख स्तम्भं कुरु कुरु स्वाहा । एषा विद्यामार्गभये सप्तवारानभिमन्त्रय पद्य धनुरालिखेत् चोरभयं न भवति । ॐ नमो धरणेन्द्राय खङ्गविद्याधराय चल २ खङ्ग गृह्न २ स्वाहा अष्टोत्तर सहस्र कर जापो पुष्पादिचा (ना) दिनत्रयं सिद्धिः खङ्गः स्तभन मन्त्रः । ॐ कुबेर अमुकं चौर गृह्न २ स्थापित दर्शय २ आगच्छ २ स्वाहा भस्मना कटोरकं पूरयित्वा पूजयेत् चौरं गृह्वापयति । पूर्व्वमेवा दशसहस्राणि जपेत् ततः सिद्धो भवति । इदानीमनेक प्रकार शस्त्र प्रतिपाद्य
Page Navigation
1 ... 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184