Book Title: Mantrakalpa Sangraha tatha Gandhar Jayghoshstotradi
Author(s): Kalyanvijay Gani
Publisher: Mandavala Jain Sangh

View full book text
Previous | Next

Page 110
________________ श्री उपसर्ग हरस्तोत्र रं काखे दातव्यः । एतद्यन्त्र भूर्यपत्र कुंकुमगोरोचनया 'लेख्यं क्षद्रोपद्रवं रौद्रोपसर्गमुपशमयति ही नाम गर्भितस्य बहिरष्टपत्रषु ह्रीं देव ह्रीं दातव्यं एतद्यन्त्र कुङ्कमगोरोचनया भूर्ये लिखित्वा कण्ठे हस्ते वा धार्यं चोर भयं न भवति । अघोरे विद्यानाम ह्रीं कारंनामविदर्भितस्य बहिरष्टदलेषु मायाबीजं दातव्यं एतद्यन्त्र कुंकुम गोरोचनया भूर्ये लिखित्त्वा वाहो धारणीयं सौभाग्यं भवति मायाबीजं दातव्यं एतद्यन्त्र कुंकुम गोरोचनया भूयें लिखित्त्वा बाही धारणीयं सौभाग्यं भवति माया गर्भितस्य बहिरष्टपत्रेषु ह्रींकार दातव्यं एतद्यन्त्र कुकुम गोरोचनया भूर्य पत्र लिखित्वा वाहौ धारणीयं सर्वजनप्रियो भवति मायानामगर्भितस्य बहिरष्टपत्रेषु रकारं दातत्र्य एतद्यन्त्र कुकुमगोरोचनया भूर्गे लिखित्वा बालानां शान्तिपौष्टिककरी रक्षा भवति मायानामगर्भितं त्रिगुणं वेष्टय बहिरष्टपत्रेषु ह्रीं कारं दातां एतद्यन्त्र' कु कुमगोरोचनया भूर्यपत्रे लिख्य कण्ठे बाहुभ्यां धारयेत् । आयुषः अल्पमृत्यु ज्वरभूतपिशाचस्कंदादौ प्रपस्मारग्रहगृहितस्य बंधि - तस्य तत्क्षणादेव सुखं भवती ह्रीं श्रीं ह्रीं श्रीं ह्रो नामगभितस्य बाह्यषोडशपत्रेषु ह्रीं श्रीं दातव्यं एतद्यन्त्रं भूर्यपत्रे लिख्य कुकुम. गोरोचनया दुर्भगनारीणां सौभाग्यं भवति । इदानीं पञ्चनमस्कारस्मरणायफलं सप्रपञ्चमाह- [१०३ 1 तुह सम्मत्त लद्ध चितामणिकष्पपायवन्भहिए पावन्ति अविग्वेणं जीवा अयरामर ठाणं ||४|| अस्या व्याख्या -- पाप्नुवन्ति लभन्ते के एते कर्त्तारः जीवाः प्राणिनः कं कर्मतापन्न - अजरामरस्थान - शाश्वतस्थानं धवलंगोझी र कुन्देन्दु-शंख-हरहास - नीहारसकाशं सिद्धिक्ष ेत्रः रमणीयं इत्यर्थः । पुनरपि कथंभूत अविघ्नेन निर्विघ्नं कस्मिल्लब्धे सम्यग् दर्शने प्राप्ते कीदृशे चिंतामणि कल्पपादकाधिके चितारत्न प्रकाश नव वज्र वैडूर्य महानील कर्केतन पद्मराग मरकत पुष्पराग चन्द्रकान्त रुवमेव का धन रत्नराशिपरिपूरितमित्यथः उक्तंचः ---

Loading...

Page Navigation
1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184