Book Title: Mantrakalpa Sangraha tatha Gandhar Jayghoshstotradi
Author(s): Kalyanvijay Gani
Publisher: Mandavala Jain Sangh

View full book text
Previous | Next

Page 68
________________ श्री जिनस्तोत्रसंग्रह नाऽन्यः समर्थो जिन ! भावशत्रुतः, कतु जनो रक्षणमत्र भूत्रये ।।१४।। द्रतविलम्बितमध्यगतिर्भवेत्, स्वजनितस्य मलीमसकर्मणः । इति ममापि तथैव भवेद्धव मव ततो दुरिताच्चपलं मम ॥१५।। ताल्लोकान् भवजलधौ निमज्जतोऽह __ मालोक्याऽहमपि तथैव चेति भीतः । श्रुत्वा त्वामलमतितारणाय तेषां, बुद्धिर्म भवति ततः प्रहर्षिणीयम् ।।१६।। दुष्कर्मभूपतिरमात्यवरश्च मोहः, सिंहोद्धता कुमतिवेत्रधरी च यत्र । दुर्नीतिधाम च कषायकुभृत्यवर्गः, सौख्यं प्रभो! भवपुरे न मयाऽत्रदृष्टम् ॥१७॥ नरपतिरपि देव ! प्राप्तवान्यो न सेवां, __तव पदजलजानां निष्फलं तस्य जन्म । जगति भवति धन्या मालिनी संव यस्याः, करचितसुमनोभिः पूज्यते तेऽह्रियुग्मम् ।।१८।। अशोकदेव पुष्पवृष्टि दिव्यनाद दुन्दुभि, . . गतप्रपञ्च ! चामरं तथाऽऽसनं प्रभाऽऽस्पदम् । . सिताऽऽतपत्रमित्यमीभिरष्टप्रातिहार्यक ..... निषेव्यसे त्वमीश साधकः सदेव सिद्धिभिः ।।१९।। नमदभव्याम्भोजावलिविकसनं कुर्वति सति, . निविश्याऽऽसन्याऽऽशूदयशिखरिणोवाऽऽर्यवचनैः । पदाद् भ्रष्टं ज्ञात्वा निजमिव ययो त्वत्पदकजं, रविर्वानाऽऽश्चयं भवति महतां भूतिरनघा ।।२० । .. तावके जनने प्रमोदितनिर्जरावलिभिर्मुदा, चर्चरीमुरजाऽऽनकादिसभेरितूर्यगणस्य ते ।

Loading...

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184