Book Title: Manipati Rajarshi Charitam
Author(s): Jambukavi, Bhagwandas Pt
Publisher: Hemchandra Granthmala
View full book text
________________ ततस्तयोरतिनम्रतया योग्यतामाऽऽकलय्य मुदितमनसोपाध्यायेनाऽचिन्ति-'अहो!! नम्रताऽनयोः, अहो !! वचनकौशलम्, सर्वथा विद्यादानस्य योग्यावेतौ कुमारको, तगुक्तमेतयोः पात्रभूतयोः स्वविद्यानिक्षेपं विधातुं मम निर्विचारम्, यदि पुनरपात्रं स्यात् ततो विचारोऽपि कर्तु युज्यते, यतोऽप्रशान्ततया योग्यताविकलो न शाखमवधारयति, विपरीतं वा धारयति, ततश्च विपरीताऽवधारणात् [शास्त्रोक्तम् अवधारयति, ] अनुतिष्ठति विपरीतमनुष्ठानम्, विपरीताऽनुष्ठानान् महानपायस्तस्य पर्यवस्यति, स च शास्त्रसद्भावपरप्रतिपादयितृकृत एवेति / तथा चोक्तम् अप्रशान्तमतो शास्त्रसद्भावप्रतिपादनम् / दोषायाऽभिनवोदीणे शमनीयमिव ज्वरे // 750 // अन्यच-आमे घटे निषिक्तं यथा घटं तबलं विनाशयति इति सिद्धान्तरहस्य-मल्पाधारं विजानीहि // 751 // किंबहुना चिन्तितेन ? ददाम्येताभ्यां स्वां विद्यामद्यप्रभृति' इति चिन्तयता तेन सहर्ष तौ कुमारकावभिधाते-दे पुत्रको! चार्वनुष्ठितं भवद्भ्यां यदिह विद्यार्थ मदन्तिकमायातो, 'तदिदानीमस्मत्पितुरपरोऽयं पिता' इत्येवं गणयन्तौ गृहीतां विश्रब्धं भवन्तौ विद्याम्, न विशूरणीयं (2) शयना-55-सना-ऽऽच्छादनादिना स्वगृह इस मद्गृहेऽपीति // ततः समभिलषितार्थसमाप्तिसमुपातप्रमभरविकसितनयनयुगलौ कुमारकावपि 'यथाऽऽज्ञापयति उपा

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164