Book Title: Manipati Rajarshi Charitam
Author(s): Jambukavi, Bhagwandas Pt
Publisher: Hemchandra Granthmala
View full book text
________________ मणिपति // 48 // समर्थयाऽभूयत / ततस्तस्याः स्वास्थ्यमाऽऽतोक्य भूयोऽपि प्रतस्थे महीपालः / क्रमेण चाऽतिभीषणश्चापदनिनादश्रवणोपहितरोमाञ्चो तामतीत्य महाऽटवीं प्रापद् वाराणसीम् / सत्र च गतमात्र एव तां ताशीमदृष्टपूर्वामाऽऽत्मनोऽवस्थां समवलोक्य पर्यचिन्तयत्-अहो!! भवितव्यतायाः सामर्थ्य, यतो यत् स्वप्नेऽपि न संभाव्यते तदप्येतयाऽवलोकितं दृश्यते / तथाहि-क्व वयं तथा सकलसामन्त सुकुमारिशिरोमौलिमणिकिंकिणीकृतचरणसरसिरुहाः, करटिकरतटविगलदमन्दमदजललोलाऽलिकुलकलझंकारप्रवर्धमानमदगजस्कन्धाऽधिरूढाः, विधृतसकलकलाकलापाऽऽपूरितशशधरधवलातपत्राः, दोधूयमानमृणालनालतन्तुसि काकथातरुचिरचामरयुगलोपवीजिताः, अनेककरि-तुरग-रथ-भटसंकटातिविकटकटकाऽनुगताः, क्वेशी पृथग्जनोचिता- नकम्. ऽवस्था ? सर्वथा नास्ति कश्चिदप्यसायिह यमापदो नाभिभवन्ति, तथा च सूक्तं समाहतं यस्य करेविसर्पिभि-स्तमो दिगन्तेष्वाप नावतिष्ठते / / स एव सूर्यस्तमसाऽभिभूयते स्पशन्ति कंकालवशेन नाऽऽपदः // 1 // तदद्यापि यावत् प्रोणा धार्यन्ते तावदवश्यं किश्चित्कुर्वद्भिरासितव्यं, येन कालयापना विधीयते / तत्र न तावद्वयं सेवा कर्तुमुत्सहामहे, यतस्तां विदधद्भिरवश्यं सेव्यस्य भवितव्यं नीचर्पत्तिभिः, कर्तव्यानि पद्धभिचाहनि, विधातव्या तत्मियेण शत्रुणाऽपि सार्ध मैत्री, द्वेष्टव्या तत्प्रतिकूलवृत्तयः, सजनेनापि स्थातव्यं शुनेव | // 48 // ब SEAR)

Page Navigation
1 ... 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164