Book Title: Manipati Rajarshi Charitam
Author(s): Jambukavi, Bhagwandas Pt
Publisher: Hemchandra Granthmala
View full book text
________________ A चरित्रम् संचिन्त्य विस्मृततदुपकारतया दुर्जनायमानेन 'शरणागतो निरुपकार्यसमर्पणीयः' इति लोकापवादमप्यवगणयता माणपति- निजातबिक्षेपे सा/कपिवधूः केशर्यभिमुखम् / ततः सा क्षिप्यमाणैव विबुद्धा, अतितरलतयोत्प्लुत्याऽन्यस्यां ॥६॥ल शाखायां नि(न्योलीयत, उबाच च-धिक् त्वां, मनुष्य ! 'किमेवं कर्तु युज्यते कुलोद्गतानां, याशं त्वं कृतवान् ? विस्मृलो वाऽधुनैव मदुपकारः इत्यादि यावत्' सा वानरी सदभिमुखं जल्पति तावत्तेनाऽध्वना सार्थः समाययौ, तस्य च प्रबलकलकलमाकर्ण्य तत्प्रदेशादपससार केशरी / वनेचरस्तु उत्तीर्य स्वनगरं प्रति ययौ / तद् भगवन् ! यथाऽसौ वनेचरो यया पुत्रवत् संरक्षितस्तस्या एव वानर्या विनाशाय व्यवसितः, तथा त्वमपि यन्मया स्वस्थतां नीतस्तस्यैव मम स्वापतेयहरणद्वारेण निधनाय प्रवृत्तोऽसि, तत् कथममुमाग्रहं परित्यजामि // इति वर्द्धकिकथा // अधोवाच यतिभूयः श्रेष्टिन् ! मे वर्तते वसु / मुनिनोपात्तमीक्षां मुश्च शङ्कामशतिः // 1268 // शझ्या नकुलं हत्वा यथा साऽशोचदुचकैः / चारभचिवमेवास्मान् वृथा त्वं परितप्यसे / 1269 // एतत्कथा श्रृणु ग्रामे क्वचिचारभटः पुनः। आसीत्तस्याऽभवत्ख्याता नाम्ना चारु(र)भटी प्रिया // साऽन्यदा गर्भिणी जज्ञे स्वभा सह लीलया। भुञ्जाना विषयान् प्रीत्या प्रतिबद्धमनाः प्रिये // 1271 // तस्याश्च गृहबाटयन्त-नकुल्येका समाश्रिता / गर्भिण्यभूत्समासक्ता नकुलेन समं मुदा // 1272 // ISHIBIRBHP ESSA चारभटी कथा. ISBI

Page Navigation
1 ... 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164