Book Title: Manipati Rajarshi Charitam
Author(s): Jambukavi, Bhagwandas Pt
Publisher: Hemchandra Granthmala

View full book text
Previous | Next

Page 127
________________ महतीर्वारा रूढस्य वर्धके'र्मा पीपासया बाध्यता मेषः' इति शीतलीकतुमिव समुदियाय शिशिररशिमः / एवं च क्रमेण प्रहरमात्रत्रियामायामतिक्रान्तायामसौ वर्धकिनिद्रातुमारेभे / ततो वानर्याऽभ्यधायि-भद्रक ! ममोत्सङ्गे शिरो विन्यस्य विश्रब्धः स्वपिहि, अहमेव पतन्तमतो रक्षयामि त्वामिति। ततोऽसौ 'इदं करोमि' इति ब्रुवाणस्तदङ्के मूर्धानमाधाय सुष्वाप। ततस्तं सुप्तमाकलय्य किल सिंहेनाऽभ्यघायिKK वानरि ! गाढं बुभुक्षितोऽहम्, अतो मुश्चेदं मानुषरूपं भक्षणाय, सर्वदाऽहं तव वने वसन्त्या मित्रं भविष्यामि।सा प्राह-शरणागतं कथं जीवन्ती समर्पयामि ? नहि कुलोद्गताः क्वचिच्छशरणागतद्रोहिणो भवन्ति / ततस्तन्निपश्चर्य विज्ञाय तूष्णीं बभूव मृगपतिः / क्षणान्तराद् विवुद्धो वनेचरः(वर्धकिः), क्षणादूर्व तामसौ वनेचरवधू निदिवासुमुपलक्ष्य वनचर उवाच-भद्रे! त्वमपि तावत् क्षणमके मदुत्सङ्गे शिरो निधाय निद्राविनोदं कर्तुमर्हसि / ततः सापि तस्या के शिरः संस्थाप्यात्मोपमया तमप्यद्रोहिणमाकलयन्ती निराकुला सुष्वाप / अत्राऽवसरे पुनः केशरिणाऽभाणि-भद्र मानुष ! किं त्वमेतया वानर्या करिष्यसि रक्षितया ? ममाभिमुखमेतां प्रक्षिप, येनाऽहमेनां K भक्षयित्वाऽन्यत्र यामि, तवाऽपि मुत्कलः पन्था भवति / तेन पर्यचिन्ति-अहो !! युक्तमुक्तमेतेन, यदि परमाणैः स्वप्राणाः रक्ष्यन्ते किं नाऽवाप्तं मया स्यात्, अत एनां क्षिपामि, येनाऽयमनया कृतस्थितिः सन् इतोऽन्यत्र याति, अहमप्युत्तीर्य स्वकार्य करोमि, इत्ययेवं च ASSESARI

Loading...

Page Navigation
1 ... 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164