Book Title: Manipati Rajarshi Charitam
Author(s): Jambukavi, Bhagwandas Pt
Publisher: Hemchandra Granthmala
View full book text
________________ चरित्रम. मणिपति / // 65 // समुत्तार्य प्रामावहिः, प्रतिगतो यूथनाथः स्वं वनम् / ततोऽसौ कलमगोपस्तदन्तर्मुक्ताफलैश्च धन-कनकसमृडः कुटुम्बी बभूव / अन्यदा पुनस्तेन समचिन्तिअहो !! किं न दर्शयाम्यहं तन्मातङ्गयूथं भूपतये ? येनाऽसौ ददाति मय जीवलोकम्, इत्येवं च संकल्प्य कथितं तेन प्रणामपूर्वक नरपतये / कथनाऽनन्तरमेवगतो राजा, गृहीतं हस्तियूथमिति / तद् भो भिक्षो! यथाऽसौ पुरुषो येन हस्तिनेश्वरीकृतः, पश्चात्तस्यैव कृतघ्नतया शत्रुभूतः,तथा तत्सदृशः कथं त्वमपि न भवसि मम जीवितदायिनो धनस्याऽपहारेण शध्रुत्वं विदधत्।। इति गोपकथा // अथाऽवदन् मुनिः श्रीमान् यथाऽसौ सिंहिका ददौ / आलं सुनिश्चितं कृत्वा तथा त्वं दातुमर्हसि // तत्कथेपम्- अस्त्यनेकशिरणि-व्याप्तव्योमतलो गिरिः। वैताख्य इति विख्यातो जम्बूद्वीपे इहैव हि // 1296 // धौतधातुद्रवाऽऽरक्त-निझराम्मश्छलादलम् / यच्छू दारिता रक्तं क्षरन्तीव पयोमुचः॥ 1297 // यत्र क्वचिन्महानागाः क्वचित्पश्चानना मुदा / आसते लीलयाऽन्योऽन्य-मपश्यन्तोऽतिविस्तरे // कूटात्मकोऽपि यः सेव्यः शिखियुक्तोऽपि शीतलः / सपरागोऽपि निलि-ोजतेऽभ्रमूर्तिकः // गुहायां सिंहिका तस्य बहुशावसमाकुला / वसति स्म भयाऽभावा-दनुभ्रान्तमनाः सदा // 1300 // सिंहीकथा. XEASE SEXASSESSORIES 0636

Page Navigation
1 ... 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164