Book Title: Manipati Rajarshi Charitam
Author(s): Jambukavi, Bhagwandas Pt
Publisher: Hemchandra Granthmala

View full book text
Previous | Next

Page 151
________________ कब-CICER ततोऽसौ तत्सुतो दृष्ट्वा निर्यान्तं तं तथाविधम् / धूमं भीमभयोद्धान्तो न्यगादीजनकं निजम् 1504 आः !! तात ! किं महात्मान-मेनमेवमपापकम् / पापं संभावयस्युच्चै-रालदानेन मूर्खवत् // 1505 // अर्थों हि तावकस्तात ! मयाऽग्राहि न साधुना / अतः साधु मुधा रोडुं यान्तमित्थं समुद्यतम् // . तत्सुतस्य वचः श्रुत्वा दृष्ट्वा च मुनिमुच्चकैः / उगिरन्तं रुषा धूमं दग्धं भीतोऽभ्यधाददः // 1507 // स्वामिन् क्षमस्व यन्मोहात् परमार्थमजानता / अपराद्धं मया किञ्चिद्भवतां ध्वस्तपाप्मनाम् // 1508 // x इति ब्रुवन् भयात सधः पादयोन्य॑पतन मुनेः / स कुश्चिकोऽथवा किं किं कृतागा विदधीत न // 1509 // इति दीनं पुरो वीक्ष्य कुश्चिकं स मुनिः क्षणात् / संजहार रुष दीने सन्तो हि स्युर्दयालवः // 1510 // ततः संहृतकोपं तं मुनि वीक्ष्य स नेगमः / पश्चात्तापानुयाताऽन्तः करणः स पर्यचिन्तयत् // 1511 // अहोऽनर्थमूलस्य मयाऽस्यार्थस्य कारणात् / अभ्याख्यानैरसद्भूतै-रेष साधुः कर्थितः // 1512 // धिग्मां येन मुनीशानां गुणानपि विजानता / एतद्गौरवमीक्षं विकल्पितमनेकधा // 1513 // इयं चाऽऽलौकिकी बाद मूर्खता मे यदीशे / बोध्यमानोऽपि दृष्टान्तै-न बुद्धोऽहमनार्यधीः / / 1514 // तथा-अपर्यालोच्य यस्तत्त्व-मभ्याख्यानं प्रयच्छति / साधवे तस्य दोषाः स्यु-रयशःप्रमुखा इह // 1515 // चतुरन्तेऽ भ्रमद् भूयः स्यादम्याख्यानभाजनम् / संसार इति सिद्धान्ते सर्वज्ञैः किल भाषितम् // 1516 //

Loading...

Page Navigation
1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164