Book Title: Manipati Rajarshi Charitam
Author(s): Jambukavi, Bhagwandas Pt
Publisher: Hemchandra Granthmala

View full book text
Previous | Next

Page 126
________________ BABASSES किरेक आसीत् / सोऽन्यदा शकटमादाय दारुसंग्रहनिमित्तं महाटवीं प्राविशत् / तत्रचातिभासुर-रुचिर-सर-2 मणिपति-ल ललोचनयुगलो लीलोल्लालितललितलागूलदलितभूतलो मत्तमातङ्गकुम्भनिर्मंदोद्भूतभूरिमुक्ताफलाऽलङ्कृ॥६२॥ला तधरणिपीठः कठोरदंष्ट्राकरालमुखकुहरविभीषणो बुभुक्षाक्षामकुक्षितया भक्ष्यं मृगयमाणः केशरी तमेव प्रदेशं जगाम / ततोऽतिक्षुत्क्षामकुक्षितया 'मामेष भक्षयिष्यति' इति संत्राससस्तवसना, कम्पमानशरीरयष्टिः, वेगेन समोपवर्तिनं महान्तमवनिरुहमसौ वधर्किरारोह यावत् तस्याप्युपरि कपिलकेशरविसरभासुराकारकरालदृष्टिः, अलक्तकसदृशमुखरुचिमहती वानरवधूरास्ते स्म / ततोऽसौ तां तादृशीमवलोक्यसंभ्रमोद्भतवेपथुः, 'अहो !! पश्य, कीदृशमापतितमिदम्, अधस्तात् केशरी, उपरि पुनरियं वानरी, किमिदानीं मन्दभाग्यः करोमि इति संचिन्तयन् कम्पितुमारेभे। ततस्तया वानर्या 'मदर्शनादयं वराको भीतः' इति संचिन्त्य कृपापरीतचित्ततया किल मानुषभाषयाऽभाणि-भद्रक ! मा भैषीः, नाऽहं तव विरूपकचिन्तिका / बता स्तस्याः तमचनमाकये स्वस्थचेतास्तदन्त एवासावासांचके / सिंहस्तु सदधस्ताद अनासादितभक्ष्यो वर्षकिनिबद्धदृष्टिः, लाल्गलस्फालितमहितलो बहलध्वनिवधिरितसकलदिक्चक्रवालो बलादारटन् समस्थितः / अत्रान्तरेऽस्यापि वर्षकेः सिंहभयापसरणेऽसमर्थोऽहमिति लज्जयेवागमत् सविताऽस्तम् / 'सिंहस्य दर्शनादमा वेष वराकः' इत्युपा मिसरणेऽसमर्थोऽहमिति लजवालदिक्चकवालो बलादार

Loading...

Page Navigation
1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164