Book Title: Manipati Rajarshi Charitam
Author(s): Jambukavi, Bhagwandas Pt
Publisher: Hemchandra Granthmala
View full book text
________________ मणिपति // 47 // ततो 'महाप्रसादः' इति वचनमुच्चारयन्तः समभिलषितार्थप्रसिस्था प्रहसितवदनाः समुदतिष्ठन् मन्त्रिमुख्याः, ततोऽन्यस्मिन्नहनि समस्तं हस्त्य-श्वादिषलमात्मवशीकृत्य कुमारेण सदेवीको नृपतिस्तां योगमदिरा पायितः, यया पीतमात्रयाऽसावुपरत इव मूञ्छित इव परायत्त इव सहसा बभूव / ततश्च कुमारेण मदवशविवशोऽयं वर्तते, इति पुरुषैर्महाशय्यारूढ एव सदेवीको नृपतिरुत्क्षिप्यातिगहनमहाटवीं महामहीरुहसमूहसमाकुलां कातरजनजनितभयसंभ्रमा नायितः।। ततोऽसौ नरपतिर्दितीयेऽहनि समुत्तीर्णमदप्रसरः प्रत्यागतजीवित इव संज्ञामुपलभ्य यावदाशाः प्रेक्षाचक्रे तावदतिभीमतरुगहनं विविधश्वापदविचित्रितवसुधातलं महारण्यं ददर्श / ततो देवीं समुत्थाप्य राज्ञाऽभिधे-प्रिये ! परित्यक्तावावां परिजनेन मदनाऽऽसक्ततया महाऽटव्यां तदुतिष्ठ सांप्रतं वजावः क्वचिजनपदे ऽन्यत्र, प्रतीपं तु गच्छतोः कीदृशी मुखच्छायाऽऽवयोः। देव्युवाच-आर्यपुत्र ! किमहमत्र जाने ?: यत्ते प्रतिभाति तक्रियतां ततस्तदनुज्ञा गृहीत्वा प्रतस्थे दिश| मुदीचीमभि स भूपतिः सह देव्या / ततो यावत् कियतीमपि भुवमतिचक्राम, तावदतिसुकुमारतयाऽसौ सुकुरिका देवी पिपासयाऽतीव बाध्यमाना भूपतिमुवाच-आर्यपुत्र ! प्रचलतरपिपासया न किश्चिदहं पश्यामि, अतो यदि कृश्चिज्जलं न संपादयसि ततो मृतामिव मां विद्धि / ततोऽतिस्नेहवशविवशेन नरपतिना तो तृट्स

Page Navigation
1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164