Book Title: Manipati Rajarshi Charitam
Author(s): Jambukavi, Bhagwandas Pt
Publisher: Hemchandra Granthmala
View full book text
________________ मणिपति-ल // 55 // TEATEAMSA ततस्तैः सचिवेरूचे धनश्रीः परिधीयताम् / भद्रेऽलकरणान्येतान्यास्मालेषु यथाक्रमम् // 1105 // साष्टा समारेभे परिधातुमजानती। अलङ्कारस्य यत्स्थानं यस्य तत्परिचयारते // 1906 // अपि च- पादाऽलकरणं हस्ते हस्ताऽलकरणं क्रमे / इत्याचस्थानविन्यासात् परिषत्ते स्म तानि सा // 1107 // यान्यप्याऽऽत्मीयदेशेषु कथाचित् पर्यधादधीः / अप्रमाणतया तस्या न विभान्ति च तान्यपि // 1108 / / ततस्तैमन्त्रिभितिं नैतान्यस्याः सुनिश्चितम् / बुरिकौशलतः किं वा न प्राज्ञायते भुवि // 1109 // कनकधीरथ प्रोचे त्वमिदानी कुमारिके ! परिधत्स्व गृहीत्वैता-न्येतत्पादिशक्तिा // 1910 // ततः तवचनात्तष्टा स्वं स्वं स्थानं विजानती। पूर्वानुभवतस्तानि पर्यधात्सा निराकुला // 1111 // तस्यास्तानि बभुःप्रोच्चैः सुप्रमाणतया तनौ / यस्य यडटितं तस्य कथं वा तमराजते ? // 1112 // 2 ततः सुश्लिष्टतां दृष्ट्वा तेषां तबपुषि स्फुटम् / यदधुर्मन्त्रिणो राजन् एतान्यस्य न संशयः // 1113 // ततोऽसो धनपालाख्यः श्रेष्ठी भूपेन दण्डितः / प्रत्युत्तान्यापकारित्वाद् भन्यायात् कस्य वा श्रियः॥ तद्यथा कुचिकाऽकारि परीक्षास्तैः सुमन्त्रिभिः / तथा त्वयाऽपि कर्तव्या भवत्यस्मासु सडिया // 1115 // अन्यथाऽनृतवादित्वाद् भवदण्डः पतिष्यति / त्वय्यपि श्रेष्ठिनि श्रेष्ठिन् ! धनपालाऽऽहये यथा॥१११६॥ इति वृद्धमन्त्रिकथा॥ RECRKARKI SKIE%%

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164