Book Title: Kavya Prakasha Khandana
Author(s): Siddharshi Gani, Rasiklal C Parikh
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
काव्यप्रकाशखण्डन • अर्थचित्रमाह -
विनिर्गतं मानदमात्ममन्दिराद् भवत्युपश्रुत्य यदृच्छयापि यम् ।
ससंभ्रमेन्द्रद्रुतपातितार्गला निमीलिताक्षीव भियाऽमरावती ॥ मानदमिति शत्रूणां मानस्य खण्डकं मानस्य दातारं हयग्रीवदैत्यं खगेहात् प्रस्थितं श्रुत्वाऽपि भिया अमरावती निमीलितनेत्रेव भवति । कीदृशी ? ससंभ्रमेण सभयेनेन्द्रेण द्रुतं शीघ्रं पातिता दत्ता अर्गला द्वारदण्डो यस्याः सा तादृक् ।
संभ्रमः साध्वसेऽपि स्यात् संवेगादरयोरपि' - इति विश्वः । अत्र तूत्प्रेक्षाऽलङ्कारः । परन्तु रसादौ कथं तात्पर्यविरहोऽस्फुटतरत्वं वा तन्न ज्ञायते । हयग्रीवस्य वर्णनीयतत्प्रभावस्य स्फुटप्रतीतेः । .
अत्र केचित् - 'चित्रं न काव्यभेदः । व्यङ्ग्यस्य प्राधान्येन प्रतीतौ ध्वनित्वं तदन्यथागुणीभूतत्वमिति प्रकारान्तराभावादिति । तन्न । वाच्य-वाचकवैचित्र्यप्रतीतिव्यवहितप्रतीति]करसवत्त्वस्यास्फुटव्यङ्गयत्वस्य तृतीयप्रकारस्य संभवात् । ननु रसध्वनित्वादिना अयं तृतीयविभागः कृतः । स च नोपपद्यते । तथा हि-एतेषु त्रिषु सर्वत्र रसादिकं प्रतीयते न वा । नान्त्यः, तदा यत्र रसादिकं न प्रतीयते तत्र काव्यत्वविरहापत्तेः । नायः, तदा कथं ध्वनित्वादिविभागः । न च मध्यमे व्यङ्गयस्याप्राधान्याद विभाग इति वाच्यम् । आन्तरालिकव्यङ्ग्यस्याप्राधान्येऽपि तस्याकिञ्चित्करत्वेन चमत्कारापेक्षया सर्वेषां ध्वनित्वसंभवात् । अथ चित्रे गुणालङ्काराहितचमत्कारेण रसस्तिरोधीयत इति चित्रत्वम् , इति चेत् , न, अनवबोधात् । तिरोधीयत इत्यस्य कोर्थः। रसादेः प्रतीतिप्रतिबन्धो विलम्बेन प्रतीतिवी । नायः, तथा सति काव्यत्वविरहापत्तेः । नान्त्यः, गुणालङ्कारा हि रसोद्बोधकाः । [प० ४.२ ] तथा च तज्ज्ञानतदाहितचमत्कारान्तरं रसोद्बोधो युज्यत एवेति कथं न ध्वनित्वम् ? अत एव रसध्वनावपि गुणालङ्काररचना साधीयसी महाकवीनां दृश्यते । यथा
गग्छति पुरः शरीरं धावति पश्चादसंस्थितं चेतः।
चीनांशुकमिव केतोः प्रतिवातं नीयमानस्य ॥ इत्यत्र । ननु तर्हि 'खच्छन्दे'त्यादावपि पूर्वोक्तपद्यवद् ध्वनित्वे उत्तमत्वं स्यात्, इति चेन्न । अनुप्रासानामसमीचीनत्वेन तथाविधगङ्गाविषयकभावोत्कर्षवर्णनाविरहाच्चानुत्तमत्वात् । अत एव महिमभट्टानामस्सिन् पक्ष एव पक्षपातः । ॥ इति पादसाह-श्रीअकब्बरसूर्यसहस्रनामाध्यापक-श्रीशत्रुञ्जयतीर्थकरमोचनाद्यनेकसुरात विधापकामहोपाध्याय-श्रीभानुचन्द्रगणिशिष्याष्टोत्तरशतावधानसाधनप्रमुदितपादसाह-श्रीअक. ब्बरजल्लालदीनप्रदत्त-धु (खु)स्फहमापराभिधानमहोपाध्याय-श्रीसिद्धिचन्द्रगणिविरचिते काव्यप्रकाशव(ख)ण्डने प्रथम उल्लासः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148