Book Title: Kavya Prakasha Khandana
Author(s): Siddharshi Gani, Rasiklal C Parikh
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 87
________________ काव्यप्रकाशखण्डन भूपालरत्न निर्दैन्यप्रदानप्रथितोत्सव! । विश्राणय तुरङ्गं मे मातङ्गं वा मदालसम् ॥ हे भूपाल पृथिवीपाल ! करणे सभामे (), निर्गतं दूरीभूतं दैन्यं यस्य स तथा । प्रदानेन प्रकृष्टवितरणेन प्रथितो विस्तीर्णः उत्सवः आनन्दो यस्य स तथा । तस्य सम्बोधनं हे ! मे मह्यं तुरङ्गं अश्वं मदेनालसं मन्थरं मातङ्गं हस्तिनं वा विश्राणय देहीत्यर्थः । अत्र मातङ्गस्य बहुमौल्यत्वेन प्रानिर्देशः उचितः - इतीदमप्यनुचितार्थ[ म्] । यत्र हस्तीनामेव सुलभत्वं तत्र नेदमुदाहरणमिति मन्तव्यम् । प्राम्यो ग्रामसंभवोऽविदग्धोक्तिप्रतिपन्नः खरिरंसादिः । तदुक्तम् - स ग्राम्यः खरिरंसादिः पामरैर्यत्र कथ्यते । वैदग्ध्यवक्रिमबलं हित्वैव वनितादिषु ॥ यथा स्वपिति यावदयं निकटे जनः, स्खपिमि तावदहं किमपैति ते।। तदयि ! साम्प्रतमाहर कूपरं, त्वरितमूरु [प० ३०. १] मुदश्चय कुश्चितम् ॥ अयं जनो निकटे संनिधाने यावत् खपिति निद्राति तावदहमपि खपिमि निद्रामि । ते तव किं अपैति गच्छति । तत् तस्मात् , अयीति स्त्रीसम्बोधनम् , कूर्परं कफोणिं आहर सङ्कोचय । साम्प्रतं इदानीं कुञ्चितं वक्र ऊलं उदञ्चय ऋजुतां नय । त्वरितं शीघ्रमित्यर्थः । कूर्परः कफोणिः । अत्र रसविच्छेदः सहृदयहृदयवरस्यं वा दूषकताबीजम् । अत्रार्थस्यैव ग्राम्यता न शब्दस्य प्रकरणाद्यभावात् । इदमप्यनुचितार्थम् । सन्दिह्यमानोऽर्थः सन्दिग्धः । 'मात्सर्यमुत्सार्ये' त्यादि । अत्र प्रकरणाधभावे संदेहः, वक्तः प्रशान्तत्वे शृङ्गारित्वे वा निश्चिते निश्चय एव । अनुपात्तहेतुकोऽर्थो निर्हेतुः । गृहीतं येनासीः परिभवभयान्नोचितमपि प्रभावाद् यस्याभून खलु तव कश्चिन्न विषयः। परित्यक्तं तेन त्वमसि सुतशोकान तु भयात् विमोक्ष्ये शस्त्र ! त्वामहमपि यतः स्वस्ति भवते ॥ येन द्रोणेन गृहीतं स्वीकृतं आसीः, परिभवभयान्नोज्झितमसि न त्यक्तमसि ।यस्य द्रोणस्य प्रभावात् प्रतापात् , तव कश्चिन्न विषयोऽभूदिति न, अपि तु सर्वोऽपि त्वद विषयो जात इत्यर्थः । द्रोणेन त्वं सुतशोकान्मरणजनितविक्लवात् परित्यक्त्रमसि, न तु भयात् त्रासात् । १ 'क्वचिन्नोज्झितमसी'त्यपि पाठो दृश्यते । २ 'अनुचितमपि ब्राह्मणानां शस्त्रग्रहणानधिकाराद् इत्यर्थः ।' इति टिप्पणी । Jain Education International For Private & Personal Use Only www.jainelibrary.org


Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148