Book Title: Kavya Prakasha Khandana
Author(s): Siddharshi Gani, Rasiklal C Parikh
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 143
________________ १०४ "आलिङ्गितस्तत्र भवान् आलोक्य कोमलकपोल आश्रयैक्ये विरुद्धो यः आसीदञ्जनमत्रेति इक्षुच्छाया निषादिन्यः इदमनुचितमक्रमश्च इयं सुनयना दासी इष्टनाशादिभिश्वेतो उत्कृत्योत्कृत्य कृत्तिं उत्तानोच्छूनमण्डूक उत्तिविसेसो कव्व उत्थाय हृदि लीयन्ते उत्फुल्लकमलकेसर उदयमयते दिङ्मालिन्यं उदेति सविता ताम्र ० उद्ययौ दीर्घिकागर्भात् उपादानं लक्षणं चेत्युक्ता उपकुर्वन्ति तं सन्तं उपकृतं बहु तत्र उपप्लवः सैंहिकेये उपमानाद्यदन्यस्य उपमानोपमेयत्वे उपरि घनाघनपटली उभौ यदि व्योम्नि पृथक् उय णिच्चलणिष्पन्दा एकं क्रमेणानेकस्मिन् एकविधा वससि चेतसि एतावेवाऽजहत्स्वार्थ • एवमेव विषमो नवमेघः औत्पातिकैर्मनःक्षेपः औत्सुक्येन कृतत्वरा कण्ठकोण विनिविष्ट० कमलेव मतिर्मतिरिव करिहस्तेन संबाधे करुणे विप्रलम्भे 'कर्णावतंसादिपदे कलकणितगर्भेण कल्लोलवेल्लितदृषत् कः कः कुत्र न घुर्धुरा • Latest Jain Education International सूत्र लोक-पद्यांशादीनां सूचिः । ३६ | कारणान्यथ कार्याणि ५९ कार्यकारणयोर्यश्व ६१ का विसमा दिवगई ८८ | काव्यं यशसेऽर्थकृते ६६ किविणाण धणं णाआण ३९ किञ्चित् पृष्टमपृष्टं वा ८४ | किं ध्येयं विष्णुपदं २१ | कीटादिविद्धरत्नादि २० कुभोजनं महाराज ५६ कुसुमितलताभिरहता ३४ | कृतमनुकृतं दृष्टं वा ७६ | कैलासालयभाललोचन ३५ कौटिल्यं कचनिचये ८० क्वचिद् यदतिवैधर्म्याद् ४३ काकार्यं शशलक्ष्मणः १०१ | क्रेङ्कारः स्मरकार्मुकस्य ७ क्षिप्तो हस्तावलग्नः ६३ | क्षुद्रः सन्त्रासमेते १३ | खणपाहुणिआ देअर ९ | ख्यातेऽर्थे निर्हेतो • ८३ | गच्छति पुरः शरीरं ७८ | गच्छाम्यच्युतदर्शनेन १४ | गतं तीरश्चीनमनूरुसारथे ८२ गम्यतामन्यतः पान्थ १२ गर्जन घटाटोपे ८९ | गाङ्गमम्बु सितमम्बु ८५ | गाढा लिङ्गनवामनीकृत ८ गाम्भीर्य गरिमा तस्य ८९ | गुणानामेव दौरात्म्यात् २२ गुणैरनयैः प्रथितो ६० गुरुजनपरतन्त्रतया २३ | गृहीतं येनासीः परिभव ७८ ग्रामतरुणं तरुण्या ५५ ग्रीवाभङ्गाभिरामं ६५ चकितहरिणलोल ५३ चकास्त्यङ्गना रामाः ६६ | चञ्चभुजभ्रमितचण्ड ५१ | चण्डालैरिव युष्माभिः ४० चन्द्रं गता पद्मगुणान् ६७ | चित्ते चहुहृदि न खुट्टति For Private & Personal Use Only १५ ८१ ९२ २ ८३ ९१ ९१ ९१ ९३ ૨૪ ४० ६९ २० २८ ५३ 2256600112424 .७९ ५४ ९७ ५६ ७६ १०० ७० ४८ ५,३२ २० ७६ ७५ ६६ ९९ ५४ * www.jainelibrary.org


Page Navigation
1 ... 141 142 143 144 145 146 147 148